________________
[ है ० ४.३.६६.] नवमः सर्गः ।
१४७. वा यद्वेहोदयाने दामणमुग्रगन्धि किंपाकं विषवृक्षफलमचलासी रम्यत्वेन कानुकादत्रोटयस्तथाबासीश्च । वाथ यद्वायुक्पर्ण साग्छदपुप्पमच्छा अवाश्च । हे सुभ्र यत्त्वं दूयस कर्मकार प्रयोगोयम् । यत्वमेवमातीभवतीत्यर्थः । किंपाकफलाघ्राण हि मूर्छाहेतुत्वेन सप्तच्छदपुष्पात्राणं चातिमदकत्वेन पीडके स्याताम् ॥ मा नरैः शोत्स्मरो मा स्म शासीयाधिश्च मा स्म सात् । हृत्स्थो माधिश्च सासीवां बहीति विभन व्यथाम् ॥ १४८ ॥
१४८. व्यथां सुभगस्मरणामुत्थां पीडां ब्रूहि ततो विभज मय्यपि विभागेन स्थापय । व्यथा [क्ता निर्मलाशयत्वात्सजने दर्पण इव संक्रामति । स्वव्यथा निवेदकस्य लघूयाच्च । यदुक्तम् । निवेद्यं दुःखं सुखी भवतीति । कुत इत्याह । हृत्स्यस्त्वद्धृदयवर्ती नरः सुभगस्त्वां मा शाहुःखोत्पादनेन मा तनूकात्तिथा हृत्स्थः ग्मगे मा स्म शासीत्तथा व्याधिश्व स्मरोत्थः किंपाकाद्याघ्राणोत्थो वा संतापादिस्त्वां मा स्म सान्मान्तं नैपीतयाधिश्व मानसी व्यथा च त्वां मा सासीदिति हेतोः॥
अपाः । अत्यगाः ॥ दासंश । अदात् । अधाः । अभूत् । अस्थाः । अत्र "पिबैति" [६६] इत्यादिना सिचो लुप् ॥ भधात् अधासीत् । अघ्राः अघ्रामीः । मा शात् मा स्म शासीत् । अच्छाः
१४.१५
१ ए °रः स्यारसरो. २ सी शामरो. ३ ए °सीश्वाधि. ४ डी स स्मात्.
१ए सुग्र. २ ए मामारसी. ३ डी रस्यत्वे'. ४ ए वाव य. ५ डी घाणे हि. ६ ए णं हि मूछ हेतुत्वेन सप्तच्छदपुष्पात्राणं चा.७ ए सीधुत्था पी. ८ सी डी मयापि. ९५ स्यास्त्र । य. सी डी स्यात् । य. १०बी व दुरकं सु. ११ए कार्ष तथावत्स्थः. १२ ए थाविश्व. १३ सी अत्य. १४ सी पिवेत्या. १५बी 'त्या.