________________
ब्याश्रयमहाकाव्ये
[कर्णराजः
__ यचोलकमधास्तन्नाद्यापि कन्यात्वमत्यगाः । ___ आर्तेवास्था यदेव त्वं सरस्तत्त्वां शरैरदात् ॥ १४५ ॥
१४५. यत्त्वं चोलकं कन्योचितं सर्वाङ्गीणकञ्चुकविशेषमेधाः परिधानेनाधारयस्तैज्ज्ञायते त्वमद्यापि कन्यात्वं नायगा नात्यक्रमीः । तथा यत्त्वमत्र शैत्यरम्यत्वादिसुखकारिसर्वगुणोपेतकदलीगृह आर्तेव पीडितेवास्थास्तज्ज्ञायते त्वां स्मरः शरैरदादखण्डयत् । अत्र हि स्थाने कामांति मुक्त्वान्या पीडा न स्यादेवेत्यर्थः । एतेन मनोभीष्टः कोपि ते दुर्लभोस्तीति द्रढितम् ॥ अथ दुर्लभमेव नामादिना स्पष्टं पृच्छति ॥ सुभगं कं दृशापास्त्वं येन तेभूद्दशेदृशी ।
अङ्गोष्माश्रूण्यधासीद्यच्छ्वासोधादधरच्छविम् ॥ १४६ ॥ १४६. त्वं कं सुभगं वल्लभं दशापा अपिवः किं नामाद्युपेतं सुभगं त्वं सतर्षमपश्य इत्यर्थः । येन सुभगेन हेतुना ते तवेदशी दशावस्थाभूयत्कि यदङ्गोष्माङ्गसंतापोभूणि नेत्राम्यून्यधासीदपाद्गण्डस्थलोपरि पतितान्यशोषयदित्यर्थः । येच्च श्वासो दुःखानिश्वसनमधरच्छविं स. रसत्वरूपामधरशोभामधादशोषयत् ॥ अथोद्यानसंभविनावन्यावपि व्यथाहेतू आशक्य पृच्छति ॥ किं वा किंपाकमच्छासीरघ्रासीश्वेह दारुणम् ।
अच्छा अघ्रा अयुक्पर्ण वाथ यत्सुक्षु दूयसे ॥ १४७ ॥ १ए त्वसत्य. २ ए दव त्वं. ३ ए सीध्वह. ४ ए यसुभ्र. १वीटी चितस. २९ मधा प. ३ ए स्तद्जाय'. ४ बी डी ते पत्तम'. ५ एवरगा. ६ बी डी पेते क°. ७ ए मार्तम. ८ सी ति ॥ . १९ वषया.