________________
है..४.३.६५.] नवमः सर्गः।
३. स्तौषि वर्णयसि । वदसीत्यर्थः । तथा कस्मिंस्तातेति जमकेति रौषि च वक्षि च । तथात्रास्मिन्स्थाने किं किमिति तवीषि वर्तसे कं वा पुरुषं संस्तवीपि परिचिनोषि कस्ते बन्धुरित्यर्थः । किं न रवीषि किमिति न किंचिद्भवीषि ॥
बोभवीपि बोभोषि । तवीषि तौषि । वीषि रौषि । संस्तवीषि स्वौषि । इत्यत्र "येक्तु" [१४] इत्यादिना वा-ईत् ॥ कचिन स्यात् । वर्वति ॥ कचिनित्यम् । वावदीति ॥
कुतो वाव्यथितेवासीरकारिश्रु यत्किल ।
किमासीदुर्लभः कोपि यस्तेकार्षीत्पदं हृदि ॥ १४४ ॥ १४४. कुत: कस्माद्धेतोस्त्वं वाव्यथितेवात्यर्थ दुःखितेवासीरभूः । ननु कथं मे व्यथा त्वया ज्ञायते तत्राह । अकारिंश्रु यत्किलेति । किलेति सत्ये । यदिति क्रियाविशेषणम् । यत्त्वमश्रु नेत्रीम्वकार्यित्त्वमरोदीरित्यर्थः । अथ व्यथाहेतुं स्वयमेवाशक्य पृच्छति । यस्ते हृदि चित्ते रूपाधतिशयेन पदमवस्थितिमकार्षीत् स किं कोपि युवा दुर्लभ आसीत् ।।
अकार्षीत् । अकार्षीः । आसीत् । आसीः। इत्यत्र "स" [१५] इत्यादिना-ईत् ॥
१५ °सीचकापीरनु य.
१ ए सि । वेद. २ एपि व. ३ डी षि । तौपि तवीषि। र. ४ ए रवौपि. ५ बी यङतु. ६ ए सी ईत ॥ क. . ७ ए मे घथा. ८ वी 'त्रा का. ९एर य. १० ए त्ये । वदि. ११ ए प्रावकार्य. १२ ए भच व्य. १३ सीत् | sax a पीडि'.