________________
७२८
व्याश्रयमहाकाव्ये
[कर्णराजः]
अरोस्सीत् । इत्यत्र "यजनानामनिटि" [४५] इति वृद्धिः ॥ बहुवचनं जात्ययं तेनानेकव्यानव्यवधानेपि स्यात् । अरावीत् ॥ अनिटीति किम् । भदेवीत् ॥ प्रौर्णावीत् प्रौर्णवीत् । इत्यत्र "वोर्गुगः सेटि" [४६] इति वृद्धिर्वा ॥ भकाणीत् अकणीत् । इत्यत्र “व्यञ्जनादे" [ ४७] इत्यादिना वा वृद्धिः ॥ अवादीत् । आवाजीत् । अज्वालीत् । अत्सारीत् । इत्यत्र “वैद" [१८] इत्यादिना वृद्धिः ॥
मा शसीन्मा ग्रहीत्कश्चिन्मा श्वयीदिति तर्जता ।
भ; नः प्रेषिता रनोपदास्ति श्रीरिव स्वयम् ॥ १२६ ॥ १२६. नोस्माकं भेत्री स्वामिना जयकेशिना रत्नोपैदा माणिक्यढौकेनं जात्यत्वेनातिसश्रीकत्वात्स्वयं मूर्ता श्रीरिव लक्ष्मीदेवीव प्रेषितास्ति । किंभूतेन । तर्जता । कथमित्याह । युष्मासु मध्ये रत्नोपदां माँ कश्चिच्छसीद्विनीनत्तिथा कश्चिन्मा ग्रहीत्तथा मा श्वयीयुष्मत्पादेिषोपदा मा यासीदिति । अत्यादरेणैषा रक्ष्येत्यादिशतेत्यर्थः ॥
यत्सदाजागरीः शत्रूनाणीः साम चास्यमीः । नाहयीन कैखीस्तनः स्वामीभान्माहिणोच्च ते ॥१२७॥
१ए ना. १ वी क्षणी सा. ३६ कस्वीस्तन्यः स्वा.
१९ निदि . २ए त्यपि ते. ३५ माक्षीद. ४ डी निटाविति. ५ एरिना. ६सी बदेरित्या. ७. सी डी ना वा वृ. ८बी सीई॥ मा ..ए मर्चा स्वा.१. डीळ ज. ११५ पहा मा.१२ एकन जा. १५ ईजाजाल. १४ मा मा क. १५ सी डीई सीबनी. १६ ए शस्तथा. १. ए रखेत्या. १८ सी दिनाश• डी दिना शपते.