________________
[ है० ४.२.४४.]
अनैषीत् । इत्यत्र
व्यधुवीत् ॥
“faf=""
नवमः सर्गः ।
[ ४४ ] इत्यादिना वृद्धिः । अङितीति किम् ॥
७२७
न काप्यराङ्गीन्नादेवीन्नारौत्सीदिङ्गितं नृपः । प्रौर्णावन्नाति नौत्क्यं प्रौर्णवीत्सोकणीत्परम् ॥ १२४ ॥
3
४
|
१२४. कामेन धनुपि कम्पिते स नृपः क्वापि शयनासन भोजनादौ नाराजी आरज्यन्नादेवीज्जलक्रीडादिक्रीडाभिर्नाक्रीडन् । तथेङ्गितं मयणल्लारूपलेखनांदिस्मरविकारचेष्टितं नारौत्सीत्स्मरोद्रेकेण धैर्यभ्रंशान संवृतवान् । तथाकृतिं स्तम्भादिविकारावितमाकारं न प्रौर्णावीन संवृतवांस्तथौत्क्यं मयणल्लाविषयोत्कण्ठां न प्रौर्णवीत्परं केवलम कणीत्कामोत्थ संतापातिरेकेणार्तस्वरं व्यलपेत् ॥
सोकाणीद्यावदज्वालीदत्सारीच्च तदुत्सुकः I
आवाजीदित्यवादीच्च तावना जयकेशिनः ।। १२५ ।।
१२५. स कर्णस्तर्दुत्सुको मयणल्लायामुत्कण्ठितः सन्यावदज्वाली - मतासीदत एवाकाणीदेर्तिस्वरं व्यलपदत्सारीच शून्यचित्ततयाली
१५ 9 E
कगतिं च चक्रे तावज्जयकेशिनो ना पुरुष आब्राजीदाययाविति वक्ष्यमाणमवादीच |
Fr
१ एसी दिगितं. २ ए कृतं नौक्यं प्रौ.. ३ए 'सुका । भा. सी "सुक । आ.
१ ए सिषि ६.२ ए वृद्धौ ॥ अ. ३ ई दिभि. ४ ए 'मिर्झात्तथे. ५ नाबिस्म'. ६ ए सी कृतिस्त, ७ एथौत्यं म'. बी थोक्ष्यं म. ८ 'कण्ठा न. ९६ पन् ॥ सो. १० बी दुत्सको ११ ण्ठितास त्याबदद्वतली. १२ डी "समन्तादता. १३ बी सी डी 'दार्च व्य १४ प सी रोम . १५ सी डी कमति १६ बी सी डी तिं चक्रे च ता .