________________
ब्याश्रयमहाकाव्ये
[ कर्णराजः]
१२२. नृपः कर्णो रवानि जयकेशिना प्राभृतार्थ प्रेपितांश्चित्रकरे. णोपढौकितान्मणीनुपायत स्वीकृतवान्काञ्चनमुपायंस्त च । ततो नृपो रजानि काञ्चनं च गृहीत्वास्मै चित्रकृतदित ददौ । ततश्चासौ चित्रकृत्प्रास्थित प्राचालीत् । तथा संमदं कार्यसिद्धिजं हर्पमधित धार ।। उपायत उपायंस्त । इत्यत्र “वा स्वीकृती" [४०] इति सिंच किद्वद्वा ॥ प्रास्थित । अदित । अधित । इत्यत्र "इश्च स्थादः" [४१] इति सिच् किदतत्संनियोग इकारश्च ॥
अत्रान्तरे च पुष्पेषुः पुङ्खान्माष्टी मृजन्निपून् । मार्जन्धनुरधिज्यत्वमनैषीन्यधुवीदपि ॥ १२३ ॥ १२३. अत्रान्तरे च पुष्पेषुः स्मरो धनुरधिज्यत्वमनैषीदारोपयदित्यर्थः । न्यधुवीदपि ज्याकर्षणाकम्पयच्च । कीटक्सन्पुसान् शरपत्राणि मार्टा करस्पर्शन समारचनशीलस्तथेपून्मजनुत्तेजनेन निर्मलीकुर्वन् । तथा धनुर्जिश्विरमव्यापारणादुद्भूतस्य रजोमलादिसङ्गस्थापनयनेन निर्मलयन् ॥ मा । इत्यत्र "मृजोय वृद्धिः' [२] इति वृद्धिः ॥ मार्जन सृजन् । इत्यत्र "ऋतः स्वैरे वा " [५३] इति तो वा वृद्धिः ॥
१५ पेषुन्मुखान्माष्टी सुज'. सी पेपुपुषान्मा. २५ पीनधु.
१५ प्रकर्षितां. २ ए रेणोप'. ३ ए °य स्त्री. ४ ए वान्काचमुपायं च मु. ५५ ते ६.डी ते आदि. ६ सी पायं. ७ ई सिच कि. ८ डी त। मादि. ९५ पुखा. १० सी डी जनुत्ते'. ११ ए मजिश्चि. १२ सी टी दिः । मा. १३ बी इत्यस्य वृ. १४ ए स्वरो वा.