________________
७४०
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
ः । मा स्म सात् मा सासीत् । इत्यत्र "देवा" [ ६७ ] इत्यादिना वा
अच्छासीः
सिचो लुप् ॥
अथ प्रथममाशङ्कितं कं चित्सुभगमेतेनापि स्त्रीरत्नेनाभिलक्ष्यमा - णतया धन्यं मन्यमानोसौ लोकद्वयेन स्तौति ॥
तीर्थेतत स किं दानमतनिष्ट तपः स किम् । अंतनिष्ठा रतिं यस्मिन्नुत्कण्ठामतथास्तथा ।। १४९ ।।
१४९. स सुभगस्तीर्थे गयादौ किं दानतत ददावित्यर्थः । तथा स किं तपोतनिष्ट चक्रे यस्मिंस्त्वं रतिं मनः प्रीतिमतनिष्ठास्तथा यस्मि मुत्कण्ठामर्तथाः ॥
वरं कस्यासनिष्टोमा हरोसातासत स्मरः ।
असनिष्ठा दृशं यत्र मनोसाथा यशोसथाः ॥ १५० ॥
१५०. उमा गौरी कस्य वरं प्रसादमसनिष्टादात्तथा कस्य हरो वरमसात तथा कस्य स्मरो वरमसत । यत्र नरे त्वं दृशमस निष्ठा दर्शनायादास्तथा यत्र मनोसाथा अनुरागेणादी अत एव यत्र यशो रूपगुणाद्यतिशयोत्थां कीर्तिमसथाः ॥
93
१४
E
add भतनिष्ट | अतथाः अतनिष्ठाः । असेत असनिष्ट । असथाः असनिष्ठाः । अत्र "तेभ्यो वा” [ ६८ ] इत्यादिना सिचो लुब्वा । तत्संनियोगे नणयोश्च
लुप् ॥
१ बी अतिनि.. २ एस्मिन्नुत्कण्ठात.
•
·
१ पुच्छासी । मा. २ सी डी मा स्म सा° ३ बी 'यमा ४ ए 'माशंसितं. ५ डी तं किंचि° ६ ए मनत. ७ ए चक्रो य° ८ ए तथा ॥ ९ प "सासद'. १० डी 'दात् म. ११ए योत्था की. १२ ए 'तता अ. १३ ए 'निष्टः । मं. १४ ए निष्टा । अ. १५ए सता अ० १६ ए निष्टाः । अ. १७ एतच्चो वा. १८ ए लुवा । १९ए णवोश्व.