________________
[है० ४.३.७०.]
नवमः सर्गः।
७४१
असात असत । असाधाः असथाः । अत्र "सनस्तत्रा वा" [१९] इति लुपि सस्था वा-आत् ॥
कथा मय्यप्रमादं मा विरुद्धा मेति वादिनि ।
भूपेकृत हियं वक्तुं सोपारुद्ध संखीं भ्रवा ॥ १५१ ॥ १५१. सा मयणल्ला हियं लज्जामकृते । ततो भ्रुवा भ्रूसंज्ञया सखी सन्निहितवयस्यां वक्तमुपारुद्ध प्रेरितवती । क सति । भूपे कर्णे । किंभूते । मयि विषयेप्रसादं मा कृथा मयि मा विरुद्धा विरोधं मा कृथा इति वादिनि ।।
सख्यूचे त्वमभापिष्ठा अभापिष्ट यथा सुहृद ।
इमामन्वग्रहीः पृच्छन्यच्च सत्सु चकाधि तत् ॥ १५२ ॥ १५२. सख्यूचे । हे महापुरुप त्वमिमां तथा भापिष्ठा यथा सुहृन्मित्रमभाषिष्टावादीत् । यच यत्पुनः पृच्छन्कुलादिकं प्रश्रयनिमां कन्यामन्वग्रहीः । अस्यां यत्त्वं प्रसादं चकथेत्यर्थः । तत्सत्सु सजनेषु त्वमेव चकाधि शोभस्व ॥
चकाद्ध्यवहितः श्रोतासि चेदेपा हि नः सखी ।
अनया द्योतयामाहे कदम्बकुलमुवलम् ॥ १५३ ॥ १५३. चेद्यदि त्वं श्रोतासि भवसि तदावहितः सावधानः संश्चकाद्धि शोभस्व सावधानो भवेत्यर्थः । एषा कन्या हि स्फुटं नोस्माकं
१ ए कृत्वा म'. २ डी नि नृपे'. ३ ए सखी भ्र.
१ सी डी सात् अ. २ डी सतस्त. ३ बी तस्ततो. ४५ 'मुदाहैं. ५ ए कमें । किं. ६ए पये:प्र. ७ सी धास्तथा म. ८ ए विस्वं मा कुबई. ९ एख्यूनो । हे. १०५ न्यायाम. ११ ए चकायेत्य'.