SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ५३६ व्याश्रयमहाकाव्ये योस्य जिज्ञासते स्मौजोन्वजिज्ञासन्न केपि तम् । तमशुश्रूषमाणानां नाशुश्रूषन्वचोपि हि ॥ ४१ ॥ [ वल्लभराजः ] ४१. यो नृपोस्य वल्लभस्यौजो बलं स्वबलावलेपेन रणकरणाज्जिज्ञासते स्म ज्ञातुमैच्छत्तं नृपं केपि स्वकीयमन्त्रिमित्रादयो नान्वजिज्ञासन्नानुमतिमप्यदित्सन्नित्यर्थः । तथा तं वल्लभमशुश्रूषमाणानां मानात्सेवितुमनिच्छूनां नृपाणां वचोपि । आस्तां मैत्रीविधानादीत्यपेरर्थः । केपि न हि नैवाशुश्रूषन्नीषदपि श्रोतुमैच्छन् । केपीति प्राक्तनमत्रापि योज्यम् ॥ । 1 जयाय मतिशुश्रूषत्यस्मिन्केपि महीभुजः । नादिदृक्षन्त दोःशक्तिमसुमूर्षन्त निम्बजाम् ॥ ४२ ॥ । ४२. अस्मिन्वल्लभे जयाय प्रतिशुश्रूषति प्रतिज्ञां चिकीर्षौ सति न केपि महीभुजो दोः शक्तिमदिदृक्षन्त युद्धेन परीक्षितुमैच्छन् । सर्वोत्कृष्ट बलत्वादनेन सह न केपि युयुधिर इत्यर्थः । किं तु परित्राणाय निम्बजां निम्बजाख्यां सप्रत्ययां लोकप्रसिद्धां देवतामसुरमूर्षन्त स्म - र्तुमैच्छन् ॥ I जिज्ञासते । अन्न “भननोः सनः " [ ७०] इत्यात्मने || अननोरिति किम् । अन्वजिज्ञासन् ॥ [ ७१] इत्यादिनात्मने ॥ अनाहुतेरिति 099 शुश्रूषमाणानाम् । अत्र "श्रुवः " किम् । आशुश्रूषन् । प्रतिशुश्रूषति ॥ असुमूर्षन्त । भदिरक्षन्त । अत्र “स्मृदृशः " [७२] इत्यात्मने ॥ १ सी 'दिशन्नि २ ई. न्त । इत्यत्र.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy