________________
६४८
व्याश्रयमहाकाव्ये
[ भीमराजः] मम मुवो वन्धका एत इति हेतोरिव । गिरिपापाणैर्हि वहो वद्धस्ततस्तजलमुत्पथैः प्रसरगिरीन्प्लावितवदित्येवमाशङ्का ॥
ओमतूर्मभिरर्मभिरासेपेपि किं नृभिरनूः कृतभूते । श्रोमवारिणि सुजूः परितूः शूर्नकचक्र इति नूनमराटीत् ॥१०३॥
१०३. नकचक्रो नूनमित्येवंप्रकारेणाराटीत् । तमेवाह । कृता भुवः पृथ्व्या अतिरेवनं येन तस्य संबोधनं हे कृतभूते भीम अजूमंभिरज्वरद्भिर्नीरोगैस्तथा । अवन्तीत्योमानस्त्वद्रक्षकास्त्वत्सेवका इ. त्यर्थः । त्वरन्ते तूर्माणो वहबन्धार्थं त्वगवन्त ओमानो ये तूर्माणस्तैर्नृभिर्भटैः सहितस्त्वमनूर्ममारक्षकः सन्कि किमित्यासेपेष्यत्यर्थं वनास्यान्मदाश्रयं वहमिति । कीडक्सन् । श्रोमोत्पथगत्या स्तोकीभूतत्वाच्छुष्यद्यद्वारि तत्राधारे श्रूः स्तोकाम्बुत्वेन शुष्यन्नत एव सुजूः सुष्टु पीडावान् । अत एव च परितः समन्तात्त्वरते संभ्रमेणेतस्ततो गच्छति यः स परितूः । नकचको हि ष्यजले संतप्यमानत्वादारटन्कविनैवमुत्प्रेक्षितः ॥ श्रूतिपूर्तिकृतजूर्तिरमूभिर्मोममूर्तिरिव तोर्मचमूपैः । भागतूः स वह उज्झति फेनं तूर्ण उग्रविधिपाकनियोगात्॥१०४॥
१०४. मोर्मा मूविती मूर्तिरङ्गं यस्य स इव वहः फेनमुज्झति स्म । मूर्छावान् हि मुखेन फेनमुज्झति । कीहक्सन् । प्राक्पूर्वमविधमानास्तुरस्तूर्वन्तः सेतुबन्धेन पीडका यस्य सोन्तरब्धितुल्यत्वेन
१बी पन . २ ए रितस्तूनक'.
१सीडी स्तज. २ सी रत'. ३ ए न्तीतमा . ४ ए न्तास्त्वर'. ५ए 'मेणत: