________________
[ है. ४.३.७८.]
नवमः सर्गः।
७४५
बाणैर्विदारयस्तथा स्म मा संभिनत्सम्यग्विदारयो यतोस्म्यहं ते तव वशमायत्ततां जङ्गमिता कुटिलं गन्ता नृत्यन्ती [नृत्यं ?] करिष्यामीत्यर्थ इति ।।
कर्णे शाशयिताहे शाशय्यिताहेथ पावके । समिधिष्यति समिधिप्यमाणेत्याग्रहीदियम् ॥ १६१ ॥ १६१. इयं कन्याग्रहीनिवन्धं चके। कथमित्याह । कर्णे कर्ण. समीपेहं शाशयिताहेत्यर्थं स्वप्स्याम्यथाथ वा यदि कर्णसमीपे शयनं न स्यात्तदाहं सम( मि? )धिष्यति प्रज्वलितत्वात्काष्ठान्यभिलषिष्यमाणे पावकेनौ शार्शय्यिताहे । कीटक्सती। समिधिष्यमाणा । काष्ठतुल्यीभविष्यन्तीति ।
सेमिश्यियति कामानौ द्राक्समिध्यिष्यते ह्यसौ ।
नान्यो भिपजितात्रार्थे कर्ण एव भिपज्यिता ॥ १६२ ॥ १६२. हि स्फुटमसौ कन्या समिध्यिष्यति काष्ठान्यभिलषिष्यमाण इव । अतिप्रज्वलिष्यतीत्यर्थः । कामानौ द्राक्समिध्यिष्यते समिदिवाचरिष्यति । कामाग्निसंतापेनासौ भस्मसाद्भविष्यतीत्यर्थः । अत्रार्थे कामाग्निसंतापरोगविषयेन्यो न भिपजिता न चिकित्सिता । भिजिधातुः कण्डादौ चिकित्सितार्थः । किं तु कर्ण एव भिषज्यिता ॥
दरिद्रांचकुषाम् । अत्र "अशिति" [७७ ] इत्यादिनान्तस्य लुछ ॥ अशितीति किम् । दरिद्रामि ॥ स्समादिवर्जनं किम् । सनि । अदिदरिद्रोसोः ॥
-
१ए बी समधि. २ बी समध्यि'. ३ ए समिध्येक्ष्यते.
१ सी डी गता नित्यं क. २ ए म्यथथ वा. ३ ए °धिष्टाति. ४५ 'शयिता'. ५ बी सी डी समधि'. ६ ए कित्सता. ७ ए 'षजधा. बी 'षज्धा . ८ बी सीडी कित्सार्थः. ९ ए शिशीत्या. १० ए डी ई "मि । स्सनादि.सी "मि । स्मना . ११ सी डी नासो ॥ण: