________________
७४६
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
कचि । अदरिद्रोयकः ॥ " पर्याया" [ ५.३. १२० ] इत्यादिना णके । दरिद्रायिका || "णर्कतृची” [ ५.१.४८ ] इति णके । अदरिद्वायिका || अनटि ।
अदरिद्राण ॥ केचिद्दरिद्रातेरैनिटि कसावालोपं नेच्छन्ति । तन्मत इट् आम् चाभिधानाच स्याताम् । अददरिद्रावत् ॥
3
अन्वशात् । अबिभः । अत्र " व्यञ्जनाद्” [ ७८ ] इत्यादिना देर्लुक् यथासंभवं धातुसस्य च दः ॥
८
अचकास्त्वम् अचकात्त्वम् । स्म मा भिनः स्म मा संभिनत् । मा रुणैः : मा स्म विरुणत् । इत्यत्र "सेः सुद्धां च रुर्वा" [ ७९ ] इति सेलुक् सकारदकारधकाराणां च वा रुः ॥
स
जङ्गमिता । शाशयिताहे । अत्र “ योशिति” [ ८० ] इति यस्य लुक् ॥ शीडो ङः ? ) शयादेशे व्यञ्जनान्तता ॥ अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति । तेन शाशय्यिताहे । तन्मतसंग्रहार्थं व्यञ्जनान्ताद्धातोर्विहितस्येति विहितविशेषणं कार्यम् ॥ अशितीति किम् । अवावद्येत ॥
समिधिष्यति समिध्यिष्यति । समिधिष्यमाणा समियिष्यते । अत्र “क्यो बा" [ ८१ ] इति क्यनुक्यहोर्वा लुक् ॥ केचित्तु यकोपि लुग्विकल्पमिच्छन्ति । मिजिता मिषज्यिता । तन्मतसंग्रहार्थं केनोपलक्षितौ यः क्य इति व्याख्ये
I
यम् ॥
१ डी द्राकः १ ए कनृचौ अति. ३ ए 'थिक । अनदि । द° ४ ए सी डी ई 'टि । ६. ५ डी 'रनटि ६ डी आमचा. ७ एणः मा स्म रुणः मा. ८ सी सेः सं९ए शासवि १० ए 'पच ॥ स . ११ सी ध्यते. १२ ए 'मिधिष्य. १३ ए क्यो व्यति. १४ ए 'क्यनोबलंक. १५ ए सी तो य क्य. डी 'तो य् क्य.