SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ [ है. ४.३.८५.] नवमः सर्गः। ७४७ ७४. वरयित्रीमिमां कर्ण तद्देशेत्राटिटत्पिता। उपायनं प्रेपितवान् गजेरगणितैस्तथा ॥ १६३ ॥ १६३. तत्तस्माद्धेतोः । कर्ण वरयित्रीमी सन्तीमिमां कन्यामत्र देशे गूर्जरत्रायां पिता जयके श्याटिटत्प्रेषितवान्। तथागणितैरसंख्यातेगजैः सहोपायनं रत्नोपदां प्रेषितवान् । वरयित्रीम् । अत्र “अतः" [ ८२ ] इत्यस्य लुक् ॥ आटिटत् । इत्यत्र "णेरनिटि" [ ८३ ] इति लुक् ॥ अनिटीति किम् । वरयित्रीम् ॥ अगणितैः । प्रेषितवान् । इत्यत्र “से ट्योः" [ ८४ ] इति णेलृक् ॥ स्पृहयालुः स्पृहयाय्यं वरयामास यं सखी । भूमण्डयन्तो घोषेण गदयित्नुन सोसि किम् ॥ १६४ ॥ १६४. स्पृहयालुरभिलाषुका सती सख्यस्मद्वयस्या स्पृह याय्यं स्पृहयालु यं कर्ण वरयामांसेप्सामास स त्वं कर्णः किं नासि। कर्ण एव त्वमित्यर्थः । यतः कीदृक् त्वम् । भूमण्डयन्तो रूपादिगुणातिशयेन पृथ्व्या भूषणम् । तथा महापुरुषत्वाद्धोषेण कृत्वा गदयिलुमेंघो मेघगम्भीरवर इत्यर्थः ॥ वरयामास । मण्डयन्तः। स्पृहयालुः । स्हैयाय्यम् । गदयितुः । अत्र "मामन्त" [८५] इत्यादिना रयादेशः ॥ ३ १ए 'शेवाटि. १ए त्राया पिता के . २ ए वा तथागणिते ३ ए होपयः. ४ए टिवत्. ५ए डी 'यालु यं. ६ डी 'मासमा . ७ सी डी यतो रू. ८ एगुणोनि. ९ए 'यितुमें. १० सी यन्त । स्पृ११५ हयांग्यतोरू. १२ ए बी सी यित्नु । म.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy