________________
७४४ व्याश्रवमहाकाव्ये
[कर्णराजा एषादरिद्राणमुद्यददरिद्रायिका ददौ । तस्यातोदिदरिद्रासोर्न दरिद्रायिकाभवत् ॥ १५८ ॥ १५८. एषा कन्या यद्रव्यादि ददौ । कीहक्सती । अदरिद्रौयिकोदारा तथाविद्यमानं दरिद्रोणं दारिद्र्यं यस्याः सा तथा मुत्कर्णरूपदर्शनोत्थो हर्षों यस्याः सा तथा। अतस्तस्मादानाददिदरिीसोरीश्वरीबुभूपोस्तस्य चित्रकृतो दरिद्रायिका दारिद्र्यं नाभवत् ॥
कान्तेरददरिद्रावद्रूपमेषाबिभश्च तत् ।
न नाचकाः किं त्वचकादमुनेति न कोन्वशात् ॥१५९॥ १५९. तत्कर्णरूपमेषा कन्याविभश्चात्मपार्श्वेधारयच्च । यतः कान्तेः सौन्दर्यादिशोभायाः सकाशादददरिद्रावददरिद्रितं परिपूर्णकान्तीत्यर्थः । ततश्चैतां को नान्वशानावदत् । कथमित्याह । हे कन्येमुना कर्णरूपेण कृत्वा त्वं न नाचका न नाशोभेथाः किं त्वचकादत्यन्तं त्वमेवाशोभथा एवेत्यर्थ इति ॥
मां रुणो विरुणन्मा स्म मां भिनः संमिनत्म मा ।
वशं जङ्गमिता तेस्मीत्येषावावद्यत स्मरम् ॥ १६० ॥ १६०. कर्णरूपदर्शनेन स्मरपरवशत्वादेषी कन्या स्मरमवावद्यताभीक्ष्णमवोचत् । कथमित्याह । हे स्मर त्वं मां मा स्म रुणो मा बाधिष्ठास्तथा मा स्म मां विरुणन्मा विद्विक्षस्तथा त्वं मां स्म मा मा स्म मिनो
१ एबीसीई द्रायका.२ सी डी त्॥ कर्ण'. ३ ए रुणोन्मा. ४ एनत्समा.
१ए यद्रव्यदि. २ ए बी सी ई द्रायको'. ३ सी डी द्राणां दा. ४ ए सी 'दासौरी. ५ बी रीवभू. ६ ए भूपास्त. ७ ए कान्त सौ. ८ सी त्वा त्वमें. ९५ भयाः किं. १० ए भया ए'. ११ ए ई ति ॥ मा रु. १२ ए रपवरश. १३ एषा कन्या. १४ डी रमेवावाव. १५ ए त्या हे'. १६ ए मा स्माभि.