________________
[ है ०४.३.७७.]
नवमः सर्गः ।
७४३
वपि नालिक्षतामत एव स्वजन एतद्वन्धुवर्गः सुखेदरिद्री दरिद्रोभूत्सुखरहितो भूदित्यर्थः । तथा सखीजनः सुखेदरिद्रासीत् ॥
उपारुद्ध | मा विरुद्धा: । अकृत । मा कृथाः । अत्र “धुड्" [
७०
] इत्या
<
दिना सिचो लुक् ॥ अनिट इति किम् । अभाषिष्ट । अभाषिष्ठा: ॥ अन्वग्रहीः । इत्यत्र “इट ईति" [ ७१ ] इति सिचो लुक् ॥ चकाधि चकाद्धि । इत्यत्र “सो धि वा " [ ७२ ] इति सस्य वा लुक् ॥
असि ॥ हस्त्वेति । द्योतयामाहे । अत्र "अस्तेः सि हस्वेति” [ ७३ ] ईति सस्य लुगेकारे तु हः ॥ परोक्षाया एकारे नेच्छन्त्यन्ये । द्योतयामासे ॥
अदुग्ध अधुक्षतं । अंदिग्ध समधिक्षत । अलीढं अलिक्षित । न्यगूढ अघुक्षत | इत्यत्र " दुहदिह " [ ७४ ] इत्यादिना सको लुग्वा ॥
73
अलिक्षाताम् । अत्र "स्वरेतः" [ ७५ ] इति सकोस्य लुक् ॥
अदरिद्रीत् अदरिद्रासीत् । इत्यत्र " दरिद्रोद्यतम्यां वा" [ ७६ ] इत्यन्तस्य लुग्वा ॥
दरिद्रां चक्रुपामन्तर्दरिद्रामीति कोप्यदात् ।
कर्णरूपं लिखित्वास्या अदरिद्रायकोन्यदा ।। १५७ ॥
१६.
१५७. कोपि चित्रकरोन्यदा कर्णरूपं लिखित्वास्याः कन्याया अदात् । कीदृक्सन् । दरिद्रांचॠषामन्तर्दरिद्राणां मध्ये दरिद्राम्यहं दरिद्रोस्मीति हेतोरदरिद्रायको दरिद्विष्यन्नीश्वरीभवितुमित्यर्थः ॥
919
१ ए 'चक्षुषा' सी 'चक्षपा. २ डी 'रिद्रोमी'.
१ एक्षातां त २ सी द्रीभू. ३ ए °त्यथाः । त° सी ग्रीदित्य'. ६ ए °ति तस्य. ७ डी 'तम् । अ 'ढम् अ°. १० सी डी क्षत् । न्य ११ ए अधुक्ष. °रे इ ं. १४ ए लुग्व ॥ १५ ए 'चक्षुष्वा . १६ ए
४ एपिष्टं । अ५ए अली ९ सी
८
१२ ए दुहिदुद्द. १३ बी ई लिद्रा १७ ए 'मी हे.