________________
है• २.४.२.] चतुर्थः सर्गः ।
३२३ "याप्यो(पी वा" इति औणादिके कनिपि धीवा चण्डालो धीवेव कुकर्मकारित्वाद्धीवा प्राहारिधृतो गृहीतो बन्दौ क्षिप्तो धीवा यस्यां सा धृतधी. वरी । अथवा विनष्टो मृतो धीवा यस्यां सा च । तथेह सुराष्ट्रायां चारणोघो मङ्गलपाठकभेदसमूहो द्वौ पादौ यासां ता द्विपद एवं चतुपदीर्वा राजादिवर्णनोपेतांश्छन्दोभेदान् गोवधकस ग्राहारेर्वधेन निर्भयत्वाद्गायन्सन कुण्डमिवोधो यासां ताः कुण्डोनी राजादिभ्यो लब्धा धेनूः पातु दुग्धपानाय रक्षतु ॥ ___ तदेवमस्य वधे फलान्युक्त्वा वधहेतौरणकरणे ग्राहारिमनुमन्यमानो दूतमाह। शतकुण्डोधा रथोस्वशिश्वीर्योक्तास्याश्वतरीस्विहाणीस्ताः। मुक्ता मदिरां त्रिहायनां सोश्वाः सन्नाहयतु क्षणाविदाम्नीः॥३९॥
३९. अस्य प्राहारे रथस्ताः पराक्रमित्वादिगुणैः सर्वत्र प्रसिद्धा अश्वतरीसरीयोक्ता रणायात्मना सह संबन्धयितास्तु । कीदृक् । शतेन कुण्डोनीभिः क्रीतः शतकुण्डोधा । एतेन महार्घत्वोक्तिः । कीदृशीरश्वतरी: । त्रयो हायना वर्षाणि यासां ता यौवनस्था इत्यर्थः । एवंभूता अपि सापत्या अबला एव स्युरित्याह । अविद्यमानाः शिशवो बालका यासां ता अशिश्वीः । तथा द्वे दाम्नी कण्ठाभरणमाले यासां ता अश्वाः क्षणात्सन्नाहयतु । किं कृत्वा निहायनां त्रिवार्षिकीम् । एतेन परिपकिमत्वोक्तिः । मदिरां मुक्त्वात्यन्तं रणोत्कण्ठया त्यक्त्वा। एवं च खयं प्राहारेः सैन्यस्य च रणोद्यमेनुमतिरुक्ता । अनया चानुमत्याथ दुर्निगदं छलं त्वमन्तर्घ्यद( इति यहूतेनोक्तं तनिरस्तम् ।। १ ए सी योक्तस्या.
१ सी ध्यापो धी पी. २ ए प्यो पी पी. ३ ए सी यस्ता प. ४ सी डी क्रीता श. ५ बी हार्यत्वों. ६ बी शिश्वी । त. ७ए सी डी क्रिमोक्तिः ।। ८ ए बी सी डी धादिति.