________________
३२२
व्याश्रयमहाकाव्ये
[ मूबराजः]
विजयिनी । प्रकाशयित्री । इत्यत्र "नियां नृतः" [1] इत्यादिना मः ॥ सियामिति किम् । अष्ट विशः ॥ नान्तायाः संख्याया युप्महमदोरिवालि. अस्वादत एब नलोपे "आस्" [१८] इत्यावपि न स्यात् ॥ अस्वस्रादेरिति किम् । स्वसा ॥
उदित । ज्यायसी ॥ ऋदित् । लसन्ती । इत्यत्र "अधातु'" [२] इत्यादिना डोः ॥ अधास्विति किम् । सुहिन् ॥ ___ तदेवं ग्राहारिविषयं वधाभिलाषमुक्त्वा वधे कृते यदावि फलं तदाशीर्वादपूर्व वृत्तद्वयेनाह। प्राची तमसामवावरी भास्करधीवर्यतिशर्वरी यथा हि । अद्य तथा तेन बहवावा मदृश्वर्यनवावरी प्रजासु ॥ ३७ ॥
३७. यथा प्राची पूर्वदिग् हि स्फुटं तमसां तिमिराणामवावरी ओणतेर्वनि “वन्यार पञ्चमस्य" [ ४.२. ६५.] इत्यावे च अपनायिका स्यान । कीहक्सती । अतिशर्वरी रात्रिमतिकान्तात एव भास्करधीवरी रविं बिभ्रती तथा तेन पाहारिणा कृत्वा बहवोवावानोपनायकाः क्षयकारका यस्याः सा प्रजाद्य सांप्रतं मदृश्वरी मां दृष्टवती मत्स्वामिका सत्यस्तु । कीदृशी । न विद्यन्तेवावानो यस्यां सानवावरी क्षय. कारकरहिता ॥ अचिरेण भवत्वसौ सुराष्ट्रा धृतधीवर्यथवा विनष्टधीवा । गायन्द्विपदश्चतुष्पदीर्वा कुण्डोभीरिह पातु चारणोघः ॥ ३८ ॥
३८. असौ सुराष्ट्राचिरेण शीघ्रं भवतु । कीदृक् । ध्यायति कुकर्मेति १ सी पा चा. १ सी सती । ३. २ ए सी मस्यात्वे. ३ ए वावो य. सी वाचो य.