________________
व्याश्रयमहाकाव्ये
३२४
प्राची । इत्यत्र "अञ्चः " [३] इति ङीः ॥
ण । भनृ । अवावरी ॥ स्वर । धा । धीवरी ॥ अघोष । मदृश्वरी । इत्यत्रे “णस्वर” [४] इत्यादिना ङीर्वनोन्तस्य रश्च ॥ विहितविशेषणं किम् । शृणातीति शर्वरी । स्वराद्विहितत्वाद्गुणे कृते घोषवतो यथा स्यात् ॥
[ मूलराज: ]
अनवावरी बह्नवावा । धृतधीवरी विनष्टधीवा । इत्यत्र
•
“वा बहुव्रीहेः " [५] इति वा ङीवनोन्तस्य रचं ॥ बहुमेरुदृश्वरी बहुमेरुदृश्वेति स्वयमभ्यूह्मम् ॥ चतुष्पदीः द्विपदः । इत्यत्र "वा पादः" [६] इति वा ङीः ॥
"
कुण्डोभीः। इत्यत्र “ऊनः” [७] इति ङीः ॥ समासान्तविधानित्यादेशे नान्तत्वादेव ङीः सिध्यति किं तु शतेन कुण्डोनीभिः क्रीत इतीकणि तलुपिच शतकुण्डोभिति प्रकृतेः सौ शतकुण्डोदिति स्यात् शतकुण्डोधेति चेष्यते ।
अशिश्वीः । इत्यत्र “अशिशोः " [८] इति ङीः ॥
त्रिहायणीः । इत्यत्र “संख्यादेः " [९] इत्यादिना ङीः ॥ अत्र “चतु स्त्रे: ०" [२.३.७४.] इत्यादिना णः ॥ वयसीति किम् । त्रिहायनां मदिराम् ॥
द्विदान्नीः । इत्यत्र "दान्नः" [१०] इति ङीः ॥
अथ त्वत्प्रणिदिष्टं प्रनिदेष्टुमेष यामीति यहूतेन स्वयानमुक्तं तद्रणार्थ ससैन्यस्य सन्नद्धस्य प्राहारे: स्वदेश सीमन्यागमनं चानुमन्यमान आह । व्रज शतराज्ञः सहस्रराझीरधिराज्ञी बहुसान्यधीश्वराद्यैः । पृतनाः कृतवर्मणोतिसाम्नो व्युह्य युधे सीमानमेखिनस्ते ॥ ४० ॥
४०. हे दूत ब्रज प्राहारिसमीपम् । तथा ते तवेन: स्वामी ग्राहा१ ए सी 'राश्चैः ।.
१ सी स्व. २ ए सी ङीवनो° ३ बी शृणोती. ४ बी 'व्रीहिः " इ. ५ ए सी 'ति ङी ॥. ६ ए सी 'ण्डोधिति. ७ ए सी डी ति । त्रि. ८ डी प्रतिदे