________________
व्याश्रयमहाकाव्ये
[ चामुण्डराजः ]
परस्मैपदाय । आत्मनेपदम् । अत्र "पर" [ १७ ] इत्यादिनालुप् ॥ अदन्त । भरण्येतिलवत् ॥ व्यञ्जन | युधिष्ठिरेण ॥ इत्यत्र "अब्यञ्जनात् " [१८] इत्यादिना सप्तम्या न लुप् ॥ बहुलवचनात्क्वचिद्विकल्पः । त्वचिसार स्वक्सार ॥ नानीत्येव । अन्तरसारः ॥
४५६
भदन्त । स्तूपंशाण ॥ व्यञ्जन | दार्षदिमार्पिकैः ॥ अत्र “प्राक्कारस्य " [19] इत्यादिनालुप् ॥ प्रागिति किम् । यूथपशु । उदीचां देशे कारोयं न प्राचाम् ॥
अदन्त । स्तम्बेरम || व्यञ्जन | भस्मनिमीढ ॥ इत्यत्र "तत्पुरुषे कृति" [२०] इत्यलुप् ॥ बहुलाधिकारात्कचिदन्यतोपि । गोपुचरः ॥ कचिनिषेधो न स्यात् । मद्रचरः ॥ क्वचिद्विकल्पः । खेचरः खर्चेर ॥ क्वचिदन्यदेव । हृदयं स्पृशति हृदिस्पृक् । द्वितीयार्थेत्र सप्तमी ॥
मध्येगुरून् । अनन्तेगुरुः । अत्र
मध्यगुरुः । अन्तर्गुरून् । इत्यप्यन्ये ॥
"मध्य" [२१] इत्यादिना ॥
कण्ठेकाल । उरसिलोम । इत्यत्र "अमूर्ध” [२२] इत्यादिनालुप् ॥ अमूमस्तकादिति किम् । मूर्धशिखः । मस्तकमाल्यः ॥ स्वाङ्गादिति किम् । अर्थशौण्डः ॥ अकाम इति किम् । स्वशीर्षकामेण ॥
हस्तेबन्धः हस्तबन्धः । चक्रेबन्धः चक्रबन्धः । अत्र "बन्धे घञि न बा" [२३] इत्यलुब्वा ॥ घञीति किम् । भजन्ते मा भूत् । इभबन्धः ॥
पूर्वाह्णेतन पूर्वाह्वतन | पूर्वाह्णेतराम् पूर्वाह्वतरे । पूर्वाह्वेतमाम् पूर्वाह्वतम ।
1
पूर्वाह्णेकाले पूर्वाद्धकाले । अन्त्र “कालात्तन" [२४] इत्यादिना वालुपू ॥
१ ए सी ष्ठिर ।. २ सी °षिके । अ ४ बी 'चरः । क ं ५ ए सी गुरुः । नित्य ०. सी 'गौडः । म'. ८ ए सी डी न्धः । च १० बी ले । “का°
३ ए सी व । द्रमच. ६ बी ठेकल ।. ९४ सी डी काल । म ं.
७ ए