SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ [है० २.३.७.] तृतीयः सर्गः । २६३ एतेन रूपवत्वमुपलक्षितम् । तथासती गीष्पाशा निन्द्या गीर्यस्यास्तां शुभवादिनीम् । तथा निष्कलकामक्षतशीलां सतीमित्यर्थः । कुष्ठादिकल. करहितां वा । तथा ससर्पिष्कां घृवभृतभाजनान्विताम् । यात्रायां हीहक्नीरत्नदर्शनं शकुनरमम् ।। दुष्प्रापशकुनान्याविष्पुण्यान्याविष्कृतोद्यमः। निष्पिप्रिये बहिष्पश्यन्स बहिष्कृतदुष्कृतः ॥ ९२ ॥ ९२. वहिष्कृतदुष्कृतो निर्धूतपाप: स राजा निष्पिप्रिये भाविजयसिद्धिनिश्चयेन नितरां प्रीतः । कीहक्सन् । आविष्कृतोद्यमः प्रकटितयात्रोत्साहः सन् । दुष्प्रापशकुनानि श्रेष्ठत्वादुर्लभानि पूर्वोक्तानि शकुनानि बहि: प्रासादाह्मदेशे पश्यन् । कोहंशि । आविष्कृतं ज्ञापितं पुण्यं शुभं देवं यैः । वृत्तौ गवार्थत्वात्कृतशब्दलोपः। तान्याविष्पुण्यानि ॥ धनुश्चतुष्करं प्रादुष्कुर्वन्स याँश्चतुष्पथे । अदौष्पुरुष्यनैष्कुल्यैः पादुष्प्रेमार्चितो न कैः ।। ९३ ॥ ९३. स राजा चतुष्पथे चतुष्के यान्सन् प्रादुष्कृतं प्रकटितं प्रेमानुरागो यत्र गतार्थत्वात्कृतशब्दलोपे प्रादुष्प्रेम कैर्नार्चितः पुष्पादिढीकनैर्न पूजितः । किंभूतैः । दुष्टौः पुरुषा दुष्पुरुषास्तेषां भावो दौष्पुरुष्यं दुष्टपौरुषं कुलान्निर्गता निष्कुलास्तेषां भावो नैष्कुल्यमकुलीनता द्वन्द्वे ते न तो येषां तैः पुरप्रधानैरित्यर्थः । कीदृसन् । चतुष्कर चतुर्हस्तप्रमाणम् । अत्र प्रमाणान्मात्रटो "द्विगोः संशये च" [...11४३.] इति लोपः । धनुः प्रादुष्कुर्वन् प्रकटयन् ॥ १ बी दुःकृत. २ डी न्यान्स चतु. ३ बी न्स यांश्च. सीन्सयान् चतु. १ सी पिकां . २ बी विविज'. ३ बी टापु. ४ बी क्सः । च. ५ सी तुई.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy