________________
द्याश्रयमहाकाव्ये
[ मूलराज: ]
अगीप्पाशाम् । धनुष्कल्प । ससर्पिष्काम् । ज्योतिष्काम्यत्सु । इत्यत्र “नामि
१
नस्तयोः षः” [८] इति षः ॥ रोः काम्य इत्येव । धूःकाम्यन् ॥
निष्कलङ्काम् । निपिप्रिये । दुष्कृतः । दुष्प्राप । बहिष्कृत । बहिष्पश्यन् । आविष्कृत । भविष्पुण्यानि । प्रादुष्कुर्वन् । प्रादुष्प्रेम । चतुष्करम् । चतुष्पथे । इत्यत्र “निर्दुर्” [९] इत्यादिना षः ॥ कथम् अदौष्पुरुष्यनैष्कुल्यैः । एकदेशविकृतस्यानन्यत्वात् ॥
द्विःफलं त्रिःफलं स द्विष्पुष्पं त्रिपुष्पमुज्झतः ।
द्विष्खे त्रिःखे क्षिप्तलाजान् द्विष्कखिङ्कान् जगाद नः ॥९४॥ ९४. नृपः कान्पुंसो द्वि: कान्पुंसखिर्वा न जगाद किं तु सर्वानपि वारद्वयं वारत्रयं वा ललापेत्यर्थः । किंभूतान् । राज्ञो माङ्गलिक्यार्थ द्विद्व वारौ फलम् । जातावेकवचनम् । बीजपूरादिफलानि त्रिः फलं त्रीन्वारांश्च फलानि । द्विष्पुष्पं त्रिपुष्पं द्वौ त्रींश्च वारान्पुष्पाण्युज्झतो राज्ञो वर्षतस्तथा द्विष्खे त्रिःखे व्योम्न्नि च द्वौ वारौ त्रीन्वारांच क्षिप्तलाजान्प्रेरिताक्षतान् ॥
२६४
द्विष्कान् । द्विष्वे । द्विष्पुष्पम् । द्विष्फलम् । इत्यत्र “सुचो वा" [१०] इति वा षः । पक्षे फौ (पौ) विसर्गश्च । त्रिङ्कान् । त्रिःखे । त्रिपुष्पं । त्रिःफलम् ॥ जनैस्तस्य वपुष्मेक्ष्य ज्योतिष्खर्वयदुष्णगोः ।
आयुष्काम्यं जनुष्ख्यातं चक्षुष्फलितमूहितम् ।। ९५ ।। ९५. जनैरायुर्जीवितं कास्यं मनोज्ञं जनुर्जन्म ख्यातं सर्वत्र प्रसि.
१ बी द्विप्फलं .
१ सी रो का.
अनैष्कु ..
२ ए सी डी दु:कुर्ब १ बी सी अनेष्कुल्यदोष्कु . डी