________________
१६०
व्याश्रयमहाकाव्ये
[मूलराजः] रहे सतीनां ताम्बूलभक्षणमनुचितमिति पर्णानि नागवल्लीपत्राणि निगूहति लक्षणया न खादति सा भर्तरि समागते कुलवधूत्वेन सलज्जत्वात् षट् पदानि यासु ता या वाचस्ताभिरल्पाक्षरवाणीभिर्विरहकष्टवृत्तान्तं तथेयन्ति दिनानि यूयं क न्यघड्वमित्येतञ्च वक्तीत्युक्तिः ।। उदेति तुण्डिब्रविबिम्बमैन्यास्ततस्तमोदामलिडेष लोकः। प्रभोत्स्यते शोत्स्यति दास्यते च विधेयबोद्धा सुकृतं विधित्सुः॥४६॥
४६. ऐन्याः पूर्वस्या दिशस्तुण्डिभामुन्नतनाभिवतीं करोति णिचि किपि च तुण्ढिब् तुण्डिसदृशत्वादैन्द्री तुण्डिभामिव कुर्वविबिम्बमुदेति । ततोऊदयानन्तरं लोकः प्रभोत्स्यते जागरिष्यति शोत्स्यति स्नास्यति दास्यते च द्विजादिभ्यः । प्रातहि स्नात्वा दानं दीयते लोकैः । कहिक सन् । विधेयबोद्धा । विवेकित्वात्कयं जानन्नत एव सुकृतं धर्म विधित्सुश्चिकीर्षुरत एव च तमसो दाममाला लेढि खादति तमोदामलिडर्कस्तमिच्छति क्यनि विपि तमोदामलिट् । कदा रविरुदेष्यति येन प्राभातिकं देवपूजादि धर्मकृत्यं करोमीति रवेरुदयनमिच्छन्नित्यर्थः ॥ धत्य स्म मानं भ्रकुटिं स्म दात्य धात्य स्म धैर्य यदु तत्पिर्धवम् । संदात्त कान्तानभिधात्त चोष शोभिधत्ते न्विति मानिनीनाम् ४७
४७. उषःशङ्खः प्रभाते राजद्वारादौ वाद्यमानः शङ्खो मानिनीनां पुरोभिधत्ते नु वक्तीव । किमित्याह । हे मानिन्यो भर्तृकृतापराधकुपि१ सी तुण्डि. २ एफ धध्वम्. ३ एफ् न वोषः.
१ एफ सु या. २ सी 'तान्तत'. ३ डी न्हं वक्ति त. ४ एफ न्यगूढ़. ५ डी तद्वक्ती . ६ सी डी तुण्डिभ् दृ'. एफ तुण्डिव् तुण्डिबा स. ७ ए "ण्डि भतु. ८सी ति वास्य. ९ सी माला ले . १० सी डी दायन. ११ ए °ति कि. १२ एफ दिक. १३ बी एफ यमि . १४ डी ते ब.