________________
(१.२.१.७८.]
द्वितीयः सर्गः ।
१६१
ततया भर्तृषु यधूयं मानमहंकारं धत्य स्म धृतवत्योत एव चाटूक्यादिना प्रसादयत्सु भर्तृषु यद्यूयं भ्रकुटि भूविकारं दात्थ स्मात्यर्थ धृतवत्यस्तथा यद्धैर्यमेषां भर्तृणां संमुखमपि नेक्षिष्यामह इति चित्तावष्टभ्भं धात्य स्मात्यर्थं धृतवत्यस्तन्मानादिधरणं पिधध्वं स्थगयत । परित्यज. तेत्यर्थः । किं तु संदात्त भृशं संघयत । धेट् धातुः पानार्थोपि संपूर्वः संधाने वर्तते । यदुकम् ।
उपसर्गेण धात्वर्थो बलादम्यत्र नीयते । नीहाराहारसंहारप्रतीहारप्रहारवत् ॥ स्वकान्तैः सह संधानं कुरुतेत्यर्थः । तथा कान्तानमिधात्त भृशं वदत । यद्यपि युष्माभिरवसाततयापमानेन कान्ता युष्मान संभाषन्ते तथापि यूयमुपेत्य तान् संभाषध्वमित्यर्थ इति । प्रातर्हि राजद्वारादिषु शङ्खो वाद्यते तत्स्वरं श्रुत्वा रात्रिविभातेति मानिन्यो मानं मुक्त्वा रिरंसौसुक्येन कान्तान भजन्त इत्येवमुत्प्रेक्षा । अभिधत्ते न्विति वचनसंभावनया शङ्खस्यानुक्कमपि वाद्यमानत्वं प्रतीयते ॥
वाग्भिः । षट्पद । अन्जिनी । इत्यत्र “भुटस्तृतीयः" [१] इति तृतीयः ॥ केचित्तु विसर्गजिह्वामूलीययोरप्यलाक्षणिकयोस्तृतीयत्वं गत्वमिच्छन्ति तन्मते सुदुर ॥
पर्णधुद । तुण्डिन् । गोधु । वियोगमुत् ॥ सादौ । प्रमोत्स्यते ॥ ध्वादौ च। न्यध्दम् । इत्यत्र “गड" [५] इत्यादिमा मादेवतुर्थः ॥ गडदवादेरिति किम् । प्रोत्स्यति ॥ चतुर्थान्तस्येति किम् । दास्यति ॥ एकसरस्येति किम् । तमोदामलिट् ॥ स्भ्योरिति किम् ।बोदा । ममिवसे । धस्य । विधित्युः । पिषध्वम् । इत्यत्र “धागतयोग" [.८]
१सी मुखा नक्षि. डी मुखं ने. २ एफ नेप्या'. ३५ वी सीसी न हि पा. ४ बी एफ द . ५ सीडी वि ए.
२१