________________
१६२
व्याश्रयमहाकाव्ये
[मूलराजः]
इति चतुर्थः ॥ गकारः किम् । धयतेर्मा मूत् ॥ ड्डेर्यकपि । संदात्त । दधातेरपि यबन्तस्य मा भूत् । “तिया शवानुबन्धेन" [न्या०सू०१८] इत्यादिन्यायात् । दोन्थ ॥ केचिद्यबन्तस्यापीच्छन्ति । अमिधात । धात्थ ॥ दुग्ध स्म दुग्धं स्म निधत्थ पार्यो पिपत्त दात्य म च दातं चापि। तक्राणि वा दाद किसम्बु दादेत्याहुः समं संमति घोषवृद्धाः ४८
४८. संप्रति प्रात!षवृद्धा गोकुले वृद्धनरा: समं युगपत्स्वपुत्रादीनाहुः । कथमित्याह । हे पुत्रादयो यूयं दुग्धं क्षीरं दुग्ध स्म क्षारितवन्तः । तथा पार्या दोहिन्यां दुग्धं निधैत्य स्म निक्षिप्तवन्तश्च । तथा यूयं पार्या निहितं दुग्धं पिधत्त वस्त्रादिना स्थगयत । तथा यूयं दुग्धं दात्थ स्मात्यथं पीतवन्तो दार्तं चापि पुनरप्यत्यर्थ पिबत । वाथवा यूयं तक्राण्युदश्विन्ति दाद्धात्यर्थ पिबत । यदि दुग्धं न रोचते तदा तक्राणि पिबतेत्यर्थः । किमम्बु दाद्ध किमिति जलं पिबथेति ।।
दुग्धम् । दुग्ध । इत्यत्र "अधः" [७९] इत्यादिना तथोधः ॥ अध इति किम् । दधातर्यबन्तधयतेश्च मा भूत् । पिचत्त । निधत्य । दात्त । दास्थ ॥ केचित्तु यकुबन्तधयतेरिच्छन्ति । दाइ । दाह ॥ लक्ष्मीपवं पृथिवीं ववस्तीर्दू द्विषस्तत्मुखमासिपीध्वम् । स्तुध्वं गुरून्सांध्यविधि कृषी स्ती|वमेतद्भुवनं यशोभिः॥४९॥
४९. अथ पञ्चवृत्त्या मूलराजमुपश्लोकयन्तः प्राभातिकविध्युप
१ वी 'त्त वापि.
१ सी एफ त् । हेर्य. २ एफ दात्त ।.के. ३ प ध स्म. ४ बी सी एफ त वापि. ५टी दुग्धमपि न. ६ एफबतेति. ७पफ बम. ८ एफ कतः प्रा. ९ए सीरीतः प्रमा'.