________________
[.२.१.८०.] द्वितीयः सर्गः।
१६३ देशगर्भमाासतश्चाहुः । हे राजन् यूयं लक्ष्मी शक्तित्रयरूपां श्रियमवृद्धर्मववरत स्वीकृतवन्त इत्यर्थः । अत एव द्विषः शत्रूनस्तीर्द्धमाच्छादितवन्तो जितवन्त इत्यर्थः । अत एवं पृथिवीं ववृट्वे साधितवन्त इत्यर्थः । तत्तस्मानिष्कण्टकसर्वसंपत्तिसंपूर्णमहाराज्यावाप्तिरूपाद्धेतोः सुखं पञ्चेन्द्रियानुकूलमासिषीध्वमवस्थेयास्त । तथा गुरून्मातापितॄन्धमोपदेष्टुन्वा स्तुध्वं स्तूयास्त । आशिषि पञ्चम्यत्र । प्रभाते हि विशेषतो मङ्गलत्वात्पूज्याः स्तुत्याः । तथा सांध्यविधि संध्यावन्दनदेवपूजादि प्राभातिककृत्यं कृषीवं ततश्चैतद्वनं जगत्रयं यशोभिः कृत्वा स्तीर्घावमाच्छाद्यास्त व्याप्यास्वेत्यर्थः । निष्कण्टकसमृद्धराज्यप्राप्तिलक्षणस्य पुमर्थस्यैतान्येव फलानि यत्स्वैरं कामसेवनं गुरुस्तवनादिधर्मानुष्ठानस्य करणं यच्च यशसा जगद्व्यापनमिति । एतानि चाशीभझ्या बन्दिभिर्नृप उपदिष्टानीत्यर्थः ॥ __ अस्ती म् । स्त्री(दुम् । वकृत् । अवृहम् । कृषीवम् । इत्यत्र “नाम्यन्तात्" [..] इत्यादिना धस्य डः ॥ नाम्यन्तादिति धातोर्विशेषणं किम् । औसिपीध्वम् । परोक्षायतन्याशिष इति किम् । स्तुध्वम् ॥ धियाग्रहीत निशि निद्रया. नाग्राहिदमुद्युक्ततयाग्रहीध्वम् । न वा जडिना जगृहिट्स आन्वग्राहिध्वमुत्कृष्टगुणैः सदा हि ॥५०॥
५०. हे राजन् यूयं धिया काग्रहीड्समाश्रिता इत्यर्थः । अत एव जडिना मूर्खत्वेन का यूयं न वा जगृहिड्वे नैवाश्रिताः । तथोद्युक्ततयोधमगुणेन यूयममहीध्वमाश्रिवा अत एव निद्रया नाग्राहिट्वं ना
१ सी शासितश्चा.सी शासिनश्चा. २ डी एफ मनवरतं स्वी'. ३ बी सीटी व च . ४ °पित्रादीन्ध. ५ ए बी सी डी 'दि प्रभा'. ६बी 'णस्यार्थपु. ७सी बनादि. ८ए दे। कृ. ९ए सी डी न्तादि'. १०९ आशिषी'.