________________
[है. २.१.७५.] द्वितीयः सर्गः।
१५९ जयत्युदेतीत्यर्थः ॥ अथार्कोदयानन्तरं प्रशस्तमहः "प्रशस्ते रूपप्" [७.३.१०] इति रूपपि अहोरूपं स्फूर्जति । तथा भवति त्वयि विषयेहोरात्रकृताशिषो नक्तंदिवं दत्ताशीर्वादाः सामविदश्च सामवेदज्ञा अहदिने । दिनारम्भ इत्यर्थः । “कालाध्वभाव" [२.२.२३] इत्यादिनात्र द्वितीया । रथन्तरं सामवेदे सामविशेष गातुं रागविशेषेणोचारयितुं प्रवृत्ताः । प्रातर्हि सामविही रथन्तरं साम गीयत इति स्थितिः ।
अहर्विधित्सु । इत्यत्र "रोलुप्यरि" [७५] इति रः ॥ अरीति किम् । अहोरनम् । अहोरूपम् । अहोरात्र । अहो रथन्तरम् । अन्ये तु रूपरात्रिरथन्तरेष्वेव रेफादिषु रेफप्रतिषेधमिच्छन्ति ॥
एषाजिनी षट्पदवाम्भिराह मुदुमिशावृत्तमिवैतदंशोः । वियोगभुत्पर्णघुडस्मि गोधुकालात्क यूयं वदत न्यध्वम् ॥४५॥
४५. एषाब्जिनी पद्मिनी सुष्टु दुःखयति विपि णिलुपि संयोगान्तलोपेम्लोपे च सुदुक् सुष्टु कष्टोत्पादकमेतदुच्यमानं निशावृत्तमंशो रवेरने षट्पदवाग्भि ङ्गशब्दैः कृत्वाहेव वक्तीव । इवो भिन्नक्रमे । किमित्याह । वियोगं बुध्ये वियोगभुत् । युष्मद्विरहदुःखज्ञात एव पर्णानि गूहामि संकोचयामि पर्णघुडस्म्यहं वर्ते । हे अंशो यूयम् । अंशोरेकत्वेपि गौरवविवक्षया "गुरावेकच" [२.२.१२४] इति बहुवचनम् । वदते कथयत । दोहनं धुक् । गवां धुक् गोधुक् । तस्याः कालस्तस्माद्गोधुक्कालात् । "गम्ययप" [२.२.७४] इत्यादिना पचमी । संध्याकालमारभ्य क न्यघूढूं निलीना इति । यापि पतिव्रता मर्तरि प्रोषिते वियोगभुत्सती पतिवि
१ ए
धुड. २ पफ न्यगूढ.
१ सीडी वेदसा. २ एफ णोच्चर'. ३ वी एफ रात्रम्। अ. ४सी योगमु. ५ सीडी तवो'. पफत प्रक. ६वी स्थाका.