________________
६८८
व्याश्रयमहाकाव्ये
[ भीमराजः ]
अवतीर्णः । अनुत्तीर्णम् । वितीर्णवान् । अलूनिः । लैन । लूनवान् ।
लीनिः । लीनः । लीनत्रताम्। भैन “ऋल्वादेः” 1 [ ६८ ] इत्यादिना तस्य नः ॥ अ इति किम् । पूतिं । पूर्णीत्यपि कश्चित् । पूर्तः । पूर्तवान् ॥
पूरै । पूर्ण । पूर्णवान् । छिन्न । छिन्नवान् । इत्यन्त्र "रदादू" [ ६९ ] इत्यादिना नः ॥ अमूर्छमद इति किम् । मूर्तः । मूर्तवान् । अप्रमत्तान् । दुर्मतः ॥
सुनः(न) । सूनवान् । दून् (नः) । दूनवान् । वृक्ण । वृक्णवान् । इत्यत्र "स्पति” [ ७० ] इत्यादिना नः ॥
अनिद्रोणः । अनिद्वाणवंतः । अत्र "व्यञ्जन' [ ७१ ] इत्यादिना नः ॥ अल्याध्य इति किम् । ख्यातः । ध्यात ॥
"
पूनौ । आधून । संमती । इत्यत्र " पूदिवि" [ ७२] इत्यादिना नः ॥ नाशाद्यूतानपादान इति किम् । पूतः । द्यूताः । पात्रोक्ता ॥
I
२३
७३ ] इत्यादिना नः ॥
२४
असिनप्रास । इत्यत्र “सेर्मासे" [ झीण । अक्षीणवन्तः । अत्र “क्षेः क्षी" [७४] इत्यादिना नः क्षी-आदेशय । अध्यार्थ इति किम् । क्षित । भावेत्र कः । व्यणर्थश्च भावकर्मणी ॥
:
a1°.
ए छिन्ना । छि°
१ सी 'तीर्ण । अ'. २ ई लूनि । लू. ३ बी सी डी लूनः । लू. ४ ए लीनिः । ५ एत्र कल्वा'. ६ सीपूर्तिः पूर्त डी पूर्तिः । पू. ७ ए पूरौ । पू. ८ ए सी डी पूर्ण । पू. ९ "दरिति . ११ बी मूर्त। मू. १३ सी डी वृक्णः 1 1°. “वत् । "o. १६ ए ख्यातम् । १८पन् । स बी 'पनः । स.
२१ बी डी चूता । पा.
'नान सेर्घसे. २४ बी श्रीयादे .
सी डी छिन्नः । छि°. १० ए
। अदृ° सी डी 'दून । अदू. द्राण । भ ं.
१२ बी 'दूनः
१४ एई
ध्या.
१७ १९ ए सी २२ बी सी डी
१५ सी डी
सी डी ध्यातः ॥ पू. मक्तौ । ६. २० डी दक्त || अ°. २३ बी