________________
[है० ४.२.६८. ] नवमः सर्गः ।
६८७ तिरिन्द्रतक्षकरूपं हव्यं येन तस्मात् ।। किल जनमेजयस्तक्षकाहिदंशेन पितरि मृते सपंपु क्रुद्धः सर्पहोतव्यं यागं प्रकृतवांस्तत्रं च यागे याचकस्येच्छायां पूरितायामेवाहुतिर नौ क्षिप्यत इति विधिः । इतश्चस्विग्भिः केपुचित्सप्पु हुतेपु तक्षको भीत इन्द्रं शरणीचके तज्ज्ञात्वातिकुपितेन जनमेजयन सेन्द्रस्यापि तक्षकस्याहवनायादिष्टा यायजूका यावन्मन्त्रैराकृष्य तक्षकेन्द्रावाहुतिस्रुचि न्यवेशयंस्तावदास्तीकर्पियज्ञवाटकाद्वहिरर्थी सन्वेदं जगौ तं श्रुत्वा जनमेजयः प्राह । यदसौ मुनियोचते तद्दत्त्वाहुतिरग्नौ क्षिप्यतां ततस्त्वं किं याचस इत्युक्तोसौ मुनिराह । या काचिदधुनाहुतिरनी होतुमारब्धास्ति सैव मह्यं दीयतामिति निर्वन्धात्तेनोक्ते यदा यज्ञाग्नितः साहुतिरुत्तारिता तदा तदाजातमिवात्मानं मन्यमानौ तौ झगिति पलायिताविति पुराणविदः ॥
क्षीणद्यूतास्तथेहान्येप्यसिनग्रासतेजसः ।
अद्याप्यक्षीणवन्तो नु यशोभिः क्षितवर्जितैः ॥ ४८ ॥ ४८. तथेह सोमवंशेन्येपि नृपा: क्षितवर्जितैरक्षयैर्यशोभिः कृत्वा. द्यापि संप्रत्ययक्षीणवन्तो न्वक्षया इव जीवन्तीवेत्यर्थः। यत: कीदृशाः । क्षीणता अपगतदुरोदर व्यसनास्तथा सीयते स्म सिनो बद्धो ग्रासोन्यनृपतेजोभिप्रेसनं यस्य तत्सिनग्रासं न तथासिनग्रासमग्रस्त तेजः प्रतापो येषां ते ॥
१ ए न्तोत्थय.
१ ए हिदशे . २ बी मृत स. ३ सी डी त्र या . ४ एकस्मेच्छा . ५ ए श्चत्रिभिः के. ६ सी डी पु हते° ७पक्षका भी . ८ डी 'स्त्वं किया ९ई नौ झ. १० सी डी वन्त एवे. ११ ए रस्यस. १२ ए तथाः सि.