________________
६८६
व्याश्रयमहाकाव्ये
[ भीमराजः ]
धर्मो नु । अत्यन्तं प्रतापी विक्रान्तश्चेत्यर्थः । अयं च नघुषवृत्तान्तः षष्ठे सर्गे पञ्चत्रिंशे वृत्ते प्रागेवोक्त एव ॥
रणाप्रमत्तान्दुर्मत्तवतः मृनानयानिह ।
अदूनो दूनवान्दैत्यान्भरतः मूनवान्यशः ॥ ४५ ॥
४५. इह सोमवंशे भरतो नाम नृपोदूनोनुपतप्तः सन्दैत्यान्दूनवाघानेत्यर्थः । किंभूतान् । रणाप्रमत्तान्संग्रामे सोद्यमान्दुर्मत्तवतो दुष्टमदानत एव सूनानया जनितान्यायानत एव यश: सूनवानुत्पादितवान् ॥
अनिद्राणवतः शत्रूननिद्राणोत्र वृक्णवान् । वृक्णपापो ध्यातधर्मः ख्यातः पूतो युधिष्ठिरः || ४६ ॥
४६. स्पष्टः ।।
पूँनावाधूनयज्ञाँग्रेः समनाविन्द्रतक्षकौ ।
पात्रोदक्ताहुतेर्यस्मादभूत्पारीक्षितोत्र सः ।। ४७ ।।
४७. अत्र सोमवंशे परीक्षितः परीक्षितेर्वापत्यं पारीक्षितोर्जुनप्रपौत्रो जनमेजयो नाम राजाभूत् । यस्मात्पारीक्षितात्सकाशान्मृत्युभयेनेन्द्रतक्षको समनौ मिलितौ सन्तौ पूनौ नष्टौ । यत आद्यूनः सर्पकुलकोटिभक्षकत्वेनौदरिको यज्ञाग्निर्यागवह्निर्यस्य तस्मात्तथा पात्रादाहुतिभाजनात्सुच उदक्तोद्धृतास्तीकर्षिप्रार्थनयोत्तारितेत्यर्थः । आहु
१ डी 'तान्दूर्म. २ ए 'तव' ई 'र्मर्तव'. ३ ए 'क्णमापो ध्यायत. ४ ए सी पूतावा ५ एाग्रेः स.
१ सी 'मनान्दु . २ बी सी डी यो रा° ३ ए मक्को मि. सी डी 'म मि. ४ सी पाहु..