________________
है ० ४.२.६८.] नवमः सर्गः।
६८५ विच्छेदो यस्य सोलूनि: सदा संततस्तथा श्रिया राज्यादिलक्ष्म्या कृता लीनिगश्रयणं यस्य सः । तथा पूर्या लोकरक्षया पार्वन: पवित्रोत एवाधोलीनवतां शरणार्थमध आश्रितानां तापं खेदं लूनवान् । योपि वंशोलूनिरच्छिन्न: स्यात्सोपि श्रिया पत्रलॅब्धौन्नत्यादिलक्ष्मया कृतलीनिरत एवाधोलीनवतां तापं लूनवान्ता नभोव्याप्त्या पावनश्च स्यात् ॥
पूर्णिक्षमबलैः पूर्तः पूर्तवान्क्ष्मां पुरूरवाः ।
यशोभिः पूर्णवानाशास्तत्र पूर्णेन्दुनिर्मलैः ॥ ४३ ॥ ४३. तत्र सोमवंशे पुरूरवाः क्ष्मां पूर्तबानपालयन् । कीहक्सन् । पूर्णी पूरणे व्याप्तौ पालने वा क्षमाणि समर्थानि यानि बलानि सैन्यानि तैः पूर्त: परिपूर्णः । शिष्टं स्पष्टम् ।।।
भयं छिन्नेन्द्रर्शक्तेयो घुषश्छिन्नवानिह । मूर्ती नु तेजसा राशिः क्षात्रो धर्मो नु मूर्तवान् ॥४४॥ ४४. इह सोमवंशे नघुषो नाम नृपो द्योः स्वर्गस्य भयं निर्नाथत्वजां भीतिं छिन्नवानिन्द्रीभूयापजेहे । कीदृश्याः । छिन्ना वृत्रदैत्यस्य मित्रीकृतस्य विश्वस्तस्य पृष्ठलग्नया हत्ययोच्छेदितेन्द्रस्य शक्ति: प्रभुत्वं यस्यां तस्याः। यतः कीदृक् । मूर्तस्तेजसां राशिर्नु तथा मूर्तवान्क्षात्रो
१ ए 'शक्तोंनषुष'.
१ सी था मां. २ बी वनं प. ३ सी डी रा. ४५ स्याशोपि. ५ डी लम्बौन. ६ ए वान् पा. ७ सी पूणव्या . डी पूर्णव्या'. ८ ए तैप्पतः. सी डी तैः प. ९ All Mss. write this name as ago here whilethey write it as an in the sixth canto. १०ई पोः सर्ग'. ११ ए भीति छि. १२ ए निद्रीभू. १३ सी डी जरें। की. १४ ए प्रवाई. १५ सी डी त्यया छेदि. १६ ए योच्छादि'.