________________
६८४
व्याश्रयमहाकाव्ये
तायते तन्यते । अत्र "तनः क्ये" [ ६३ ] इत्यन्तस्याद्वा ॥
सतेः । सातेः । सन्तेः । इत्यत्र “तौ सनस्तिकि" [ ६४ ] इति लुगा
तौ वा ॥
स्वाम्ना । अग्रेगान्ना । ध्वाव । इत्यत्र " वन्याङ् पञ्चमस्य" [ ६५ ] इत्यात् ॥ तेनृपापचितिनं श्री भीमो हन्नवानिति ।
त्वामाह किमरिर्मित्रं वासि मे हतिकृद्विधा ॥ ४० ॥
[ भीमराजः ]
४०. तद्यस्मात्त्वं पूर्वोक्तनीत्या राजाधिराजस्तस्माद्धेतोर्नृपाणामपचितिः पूजा तथा हृन्नं प्रमुदितं त्वां श्रीभीमो हन्नवान्प्रमुदितः सन्नि त्येवमाह । यथासि त्वं मे किमरिर्मित्रं वा द्विधा शत्रुत्वमित्रत्वरूपाभ्यां द्वाभ्यामपि प्रकाराभ्यां त्वं मे हत्तिकृदाह्रादक इति ॥
अपचिति । इत्यत्र "अपाद्" [ ६६ ] इत्यादिना चिः ॥ हेम् । हृनवान् । हत्ति । इत्यत्र "ह्लाद" [ ६७ ] इत्यादिना हृद् ॥ वितीर्णवानथ नयानुत्तीर्ण लूनसंशयम् ।
कर्णः कर्णावतीर्णिर्नु यशोलीन इदं वचः ॥ ४१ ॥
४१. अथैवं दूतोक्त्यनन्तरं कर्णः कर्णाख्यश्चेदीशो नयानुत्तीर्ण न्यायादनपेतं लूनसंशयं छिन्नसंदेहमिदं वक्ष्यमाणं वचो वितीर्णवान्ददौ । कीदृक् । यशोलीनो दानविक्रमोत्थ कीर्त्यष्टिोत एव कर्णावतीर्णिर्नु राधेयावतार इव ॥
अलूनिः सोमवंशः श्रीकृंतलीनिर्जयत्यसौ । अधोलीनवतां तापं लूनवोन्पूर्तिपावनः ॥ ४२ ॥
४२. असौ सोमवंशश्चन्द्रान्वयो जयति । कीदृक् । असती लूनि
१ सी तस्त्वं नृ. २ डी 'पचति ३ ईर्नुर्यशो ४ डी 'कृताली ं. ५ए 'वात्पूर्ति'. २ सी म्यां त्वं. ३ ए ई हनः । इ. ४ए 'तं नून.
१६ ॥ सेवे:.