________________
५८२
याश्रयमहाकाव्ये
[ दुलमराजः ]
तथा स्वां नगरीं पचनमग्लुचच । अथ तथा संभ्रमः कौतुकादिना चिता [तो ?]त्क्षेपात्त्वरणमादरो वा सह तेन ये वधूजनास्तेषां यानि लोचनानि तेषां पात्रतां विषयत्वमग्लुश्वीच प्राप च । महोत्सवेन पुर्या प्रविशन्पौरीभिः ससंभ्रमं ददृश इत्यर्थः ॥
२
लक्षित् । अशकत् ॥ घुतादि । अद्युतत् । अरुचत् ॥ पुष्यादि । अपुषत् । अनुरत अत्र "ऌदिदू" [ ६४ ] इत्यादिना - अ ॥
मरुधत् मरौत्सीत् । अश्वत् अश्वयीत् । अस्तभत् अस्तम्भीत् । अनुचत् अब्रोचीत् । अम्लुचत् अग्लोचीत् । अम्रुचत् अप्रोचीत् । अॅग्लुचत् अॅग्लोचीत् । अग्लुचत् बग्लुब्बीत् ं । अजरत् अजारीत । इत्यत्र "ऋदिच्छ्छि” [ ६५ ] इत्यादिना वा अरु | ग्लुचग्लुचोरेकतरोपादानेपि रूपत्रयं सिध्यति । अर्थमेदातु द्वयोरुपादानम् ॥ अन्ये त्वविधानसामर्थ्याद्रुचेर्नकोपं नेच्छन्ति । तेनाग्लुचत् ॥ वसन्ततिलका छन्दः ॥
॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासन व्याधयवृत्तौ सप्तमः सर्गः समाप्तः ॥
१ प सी डी ई चिक्षेपा ४ डी ब५ डी मग्लोची. < { 'guì'.
२ वी 'विश्व'. ६ डी ग्लोची.
३ सी 'द । मत्र. 'Resten".
•