________________
याश्रयमहाकाव्ये अष्टमः सर्गः ।
नागाद्भीमोथोदपाद्यद्भुत श्रीर्वा लोप्चैरग्निवद्योत्यदीपि । अर्को वादीपिष्ट सोत्राजनिष्टाद्यो भीमः किं सोजनीन्द्रानुजो वा ॥ १ ॥
१. अथानन्तरं नागान्नागराजाद्दुर्लभानुजाद्भीमो भीमाख्यः पुत्र उदपादि । यो भीम उचैरतिशयेन बालोपि तद्दिनजातोपीत्यर्थः । अद्भुत श्रीराश्चर्यकारितेजे खितादिलक्ष्मीकः सन्नत्यदीप्यतिशयेन दिद्युते । अग्निबदक वादीपिष्टेति यथारिक वा दिद्युते । अत एवोत्प्रेक्ष्यते । स तेजस्वितादिगुणैः सर्वत्र प्रसिद्ध आद्यः पूर्वो भीमः पाण्डवोजनिष्ट किं वा स इन्द्रानुजो विष्णुरजनि ॥ सर्गेस्मिन्विशेतिं वृत्तानि यावच्छालिनी । ततः परं स्वागता छन्दः ।।
तस्योत्पत्त्या निष्पितॄणं व्यत्रुद्धात्मानं राजा नागराजोप्य बोधि । द्वारं लोकोपूर्यपूरिष्ट मध्यं हर्षं सद्योताध्यतायिष्ट गीतम् ॥ २ ॥
२. तस्य भीमस्योत्पत्या राजा दुर्लभ आत्मानं निष्पितॄणं पितृणात्पूर्वजऋणानिष्क्रान्तं व्यबुद्धामंस्त । तथा नागराजोप्यात्मानं निष्पितॄणमबोधि । जायमानो हि नरो मुनिदेवतापितॄणामृणबद्धः स्यात्तत्र ब्रह्मचर्यस्वाध्यायाभ्यामृषीणामनृणो भवति यागेन देवानां
€
१ बी निपितृ.
१ए अनान २ बी ई अश्विना ३ सी डी पूर्व भी ४ बी सी डी "शतिदृ ५ सी डी 'विक्रान्तं. ६ ई 'पीनाम
•