________________
१८४
व्याश्रयमहाकान्ये
[ भीमराजः]
संवत्या पितृणामिति स्मृतिः । वया लोकः सद्यो हर्षमतायि विस्तारि. तवानत एव द्वारं सिंहद्वारमपूरि व्यापत् । तथा मध्य प्रासादमध्यभागं चापूरिष्ट तथा गीतं चातायिष्ट । माप्यायिष्टाप्यायि राजा मुदामाज्यापाथोधेर्मङ्गलैश्च व्यजृम्भि । कीर्तिर्यच्चायिप्यते चेष्यते श्रीधर्मश्वेता चायितानेन वंशः ॥३॥
३. यद्यस्माद्धेतोरनेन भीमेन श्री राज्यादिलक्ष्मीश्चेष्यते वर्धयिप्यते । तथा धर्मश्वेता वर्धयिष्यते तथा संतानवर्धनाद्वंशश्चौलुक्यान्व. यश्चायिता । अनेनास्य भाव्यर्थधर्मकामसंपदतिशय उक्तः । अत एव कीविश्वायिष्यते । तस्माद्धेतोः क्ष्मा पृथ्वीप्यायिष्ट स्फीतोच्छसिते. त्यर्थः । महापुरुषोत्पत्तौ हि श्रीबृद्यादिशुभसूचकाः क्ष्मोच्छासादयः सदुत्पाताः स्युः । यद्वा। मा पृथ्वीस्थो जनोप्यायिष्ट मुदोच्छ्वसिता । तथा राजा दुर्लभो मुदा काभाज्याश्रितः । अत एवाप्याचि स्फीतीभूतः । तथा मङ्गलैश्च माङ्गलिक्यहेतुभिर्नान्दीतूर्यगीतादिभिश्चाजलधेलधिमभिव्याप्य व्यजृम्भ्युल्लसितम् ॥ चेषीष्टायं नो गिरा चायिषीष्ट श्रेयोभिर्नश्चेति वाग्भिर्मुनीनाम् । रोदस्यावाचायिषातां तदानीमाचेषातां मत्रनादैश्च मन्द्रः ॥४॥
४. अयं भीमो नोस्माकं गिरा चेषीष्ट वर्ध्यतां तथा नोस्माकं श्रेयोभिश्च पुण्यैरपि कर्तृभिश्चायिषीष्टेयेवंविधाभिर्मुनीनां वाग्भिस्तदानी पुत्रोत्पत्तिकाले रोदस्यावाचायिषातां व्याप्ते तथा मन्त्रैर्गम्भीरैर्मबनादेवाचेषाताम् ॥
१बी प्रसा. २६ ॥मा. ३ ए श्रेक्ष्यते. ४ ते । त'. ५ डी 'शयोक्तिः । अ. सीडी ' स्पीतो'. ७ई सिता । तथा रा'. ८ सी 'नोच्छु. ९ई बढतां.