SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ५८५ [ है• ३.४.६६. ] अष्टमः सर्गः । ग्राहिष्यन्ते विग्रहीष्यन्त उच्चै_निष्यन्ते निहणिष्यन्त ईशाः। तेनेनासौ द्रक्ष्यते यैर्न भक्त्या यर्दोःशक्त्याध्याजिदर्शिष्यते वा ॥५॥ एतेन क्ष्मा ग्राहिताब्धिर्ग्रहीता द्रष्टा तत्वं दर्शिता न्यायमार्गः । हन्तोत्सेको घानितांहःप्रचारः केनाप्येतो यौ हि नाघानिषाताम् ॥६॥ यै रोदस्यावाहसातामवाग्रहीषातां न्यग्राहिषातां च दैत्यैः । पुण्याघे नादर्शिपातां निजान्यौ नादृक्षातां तेमुना घानिषीरन् ॥७॥ लक्ष्मीः साक्षाद्दर्शिपीष्ट प्रसन्ना सा दृक्षीष्ट ब्रह्मकन्यापि तुष्टा । धर्मश्चानुग्राहिपीष्ट ग्रहीपीष्टेन्द्र मैत्री चेति खे वाक्तदाभूत् ॥ ८॥ ___५-८. तदा पुत्रजन्मकाले खे वागभूदैवी वाणी बभूवेत्यर्थः । कथमित्याह । असौ भीमो यैर्भक्त्या न द्रक्ष्यते वा यद्वा यैर्दो:शक्त्या बाहुबलेन हेतुनाध्याजि रणे दर्शिष्यते त ईशाः समर्था अनेन भीमेनोच्चैर्विग्रहीष्यन्ते योधयिष्यन्ते । तत: केचिद्राहिष्यन्ते बद्धा लास्यन्ते । केचिच्च घानिष्यन्ते प्रहरिष्यन्ते । केचिच्च निहणिष्यन्ते व्यापादयिप्यन्ते । अत एव क्ष्मा प्राहिता वशी करिष्यते। तथाब्धिग्रहीता। तथा तत्त्वं परमब्रीं द्रष्टा ज्ञास्यते । अत एव न्यायमार्गो दर्शिता। अत एव चो. त्सेको गर्वो हन्तोच्छेत्स्यते । तथाहःप्रचारः पापविस्तारो घानिता । यावेतावुत्सेकाहःप्रचारौ हि स्फुटं केनापि नाघानिषातां दुर्जेयत्वानोच्छे. दितौ । एतेन सर्वेपि भीमेन बाह्या आन्तराश्च द्विषो जेष्यन्त इत्युक्तम् । तथामुना भीमेन ते दैत्या घानिषीरन् हन्यन्तां यैदैत्यै रो१ डी °ण्याथै ना. १एईशा स०. २ सी डी . ३ बी क दृष्टा. ४ बीई गावित ५ सी डी भेनैते. ६बी न्यन्यां यः.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy