SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ७१८ व्याश्रयमहाकाव्ये [ कर्णराजः ] 7 वश्वित्वालं वयो जन्मालं वचित्वेतिवादिनीः । वृणोम्यननुरूपं किं तर्पिवेत्याह सा सखीः ।। १०५ ।। १०५. सा मयणला सखीराह । कथमित्याह । हे सख्यस्तर्पित्वा तृष्णां विधायाननुरूपं स्वस्यासदृशं वरं किं वृणोमीति । यतः कीदृशीर्वयो यौवनं वैश्वित्वा । अन्तर्भूतणिगर्यो गमनार्थोत्रं वचिः । ततो गमयित्वालं वरानङ्गीकरणाद्वयोतिक्रमेण सृतमित्यर्थः । एवं जन्म वचित्वालमित्येवंवादिनीः ॥ : रत्नैर्ग्रथित्वा ग्रन्थित्वाजेर्गुफित्वोत्पलैः स्रंजः । पुष्पैः सान्यैश्च गुम्फित्वार्चत्युमां सुवरेच्छया ।। १०६ ।। १०६. स्पष्टः । किं त्वन्यैश्च पुष्पैर्मालत्यादिभिः || लुचित्वा श्मश्रु लुञ्चित्वा शिरो ये तेपिरे तपः । ते लेखित्वा मुदित्वास्या भाविनं सत्पतिं जगुः ॥ १०७ ॥ १०७. श्मश्रु दंष्ट्रिकास्थान्केशाहुँ चित्वापनीय शिरः शिरः स्थान्केशाहुँश्वित्वा ये बौद्धादिमुनयस्तपो व्रतं तेपिरे चक्रुस्तेस्या मयणल्लाया भाविनं भविष्यैन्तं सत्पतिं शोभनं वरं जगुः । किं कृत्वा । १ए लं बचि°. २ वी 'जैगुफि° ३ ए स्रजा । पुष्फेरन्यै . ४ बी. पुष्पैः सा ५ ए 'तोमां. ६ बी वा स्मश्रु. १ एवचित्वा २ सी ई वचित्वा ३ ए बी 'त्वातर्भू. ४ बी ई ५ बी 'लं बरा. ६ बी 'योरति'. ७ बी "त्यर्थ । ए. पुष्पैर्मा. सी डी पुष्फेर्मा. डी कुतस्या १२ ९ व्यति स बंचिः ८ ए बी कास्वान्के'. १० ई रःस्था'. ११ सी १३ सी 'त्वा । लिखत्वा डी 'त्वा । लिखि
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy