________________
७१८
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
7
वश्वित्वालं वयो जन्मालं वचित्वेतिवादिनीः ।
वृणोम्यननुरूपं किं तर्पिवेत्याह सा सखीः ।। १०५ ।।
१०५. सा मयणला सखीराह । कथमित्याह । हे सख्यस्तर्पित्वा तृष्णां विधायाननुरूपं स्वस्यासदृशं वरं किं वृणोमीति । यतः कीदृशीर्वयो यौवनं वैश्वित्वा । अन्तर्भूतणिगर्यो गमनार्थोत्रं वचिः । ततो गमयित्वालं वरानङ्गीकरणाद्वयोतिक्रमेण सृतमित्यर्थः । एवं जन्म वचित्वालमित्येवंवादिनीः ॥
:
रत्नैर्ग्रथित्वा ग्रन्थित्वाजेर्गुफित्वोत्पलैः स्रंजः ।
पुष्पैः सान्यैश्च गुम्फित्वार्चत्युमां सुवरेच्छया ।। १०६ ।।
१०६. स्पष्टः । किं त्वन्यैश्च पुष्पैर्मालत्यादिभिः || लुचित्वा श्मश्रु लुञ्चित्वा शिरो ये तेपिरे तपः । ते लेखित्वा मुदित्वास्या भाविनं सत्पतिं जगुः ॥ १०७ ॥
१०७. श्मश्रु दंष्ट्रिकास्थान्केशाहुँ चित्वापनीय शिरः शिरः स्थान्केशाहुँश्वित्वा ये बौद्धादिमुनयस्तपो व्रतं तेपिरे चक्रुस्तेस्या मयणल्लाया भाविनं भविष्यैन्तं सत्पतिं शोभनं वरं जगुः । किं कृत्वा ।
१ए लं बचि°. २ वी 'जैगुफि° ३ ए स्रजा । पुष्फेरन्यै . ४ बी. पुष्पैः सा ५ ए 'तोमां. ६ बी वा स्मश्रु.
१ एवचित्वा २ सी ई वचित्वा ३ ए बी 'त्वातर्भू. ४ बी ई ५ बी 'लं बरा. ६ बी 'योरति'. ७ बी "त्यर्थ । ए. पुष्पैर्मा. सी डी पुष्फेर्मा. डी कुतस्या
१२
९ व्यति स
बंचिः
८ ए बी कास्वान्के'. १० ई रःस्था'. ११ सी १३ सी 'त्वा । लिखत्वा डी 'त्वा । लिखि