SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ [ ६० ४.३.२३. ] नत्रमः सर्गः । लेखित्वा लग्नादि गणयित्वा तथा मुदित्वा भाच्युत्कृष्ट्रपतिलाभदर्शनेन G हर्षं गत्वा । शोभनोस्याः पतिर्भविष्यतीति ज्ञानबलेनो चुरित्यर्थः ॥ मोदित्वा त्वां लिखित्वागादन्येद्युः कोपि चित्रकृत् । तस्य मुमुदिषोः सख्या मुमोदिष्वा स दर्शितः ॥ १०८ ॥ १०८. अन्येद्युः कोप्यज्ञानचित्रकृचन्द्रपुर आगात् । किं कृत्वा । मोदित्वा त्वपातिशयेन हर्षित्वान एवं त्वां चित्रपटे लिखित्वा ततो मुमुदिपोरनुरूपवर दर्शनाजिहर्पिपोपिप्यन्या इत्यर्थः । तस्यां मयणलाया: सख्या स चित्रकृत्तस्या एव दर्शितः ॥ ७१९ तस्यालिलिखिपच्छ्राघ्ये पश्यन्ती त्वां पढे तदा । दिदेविपुं तां कामोदेवित्वा व्यलिलेखिषत् ।। १०९॥ १०९. कामो देवत्वा क्रीडित्वा वल्गित्वेत्यर्थः । अत्रैः शरैस्तां कन्यां व्यलिलेखिपद्विदारयितुमैच्छत् । यत आलिलिखिपद्भिरालेखितुमिच्छद्भिश्चित्रकरैः श्लाध्ये प्रशस्ये तस्य चित्रकृतः पटे त्वां तदा पश्यन्तीं तथा दिदेविपुं त्वया सह रिरंसुम् ॥ सस्वजे सस्वजे । अत्र "स्वर्न वा " [ २२ ] इति परोक्षा वा विद्वत् ॥ भक्त्वा भक्त्वा । नष्ट्वा नंष्ट्वा । अत्र “जनशोनि" [२३] इत्यादिना क्त्वा किद्वद्वा ॥ १ एस्या मोमुदि. २ए लिषिष ४. १ ए 'तिभवि'. २ ई चित्र. ५ ए "स्था मिय.. ६ ए खिखिष'. "था देदिवि'. ९ पक्षाद्वावा. ३ बी सी डी ई इयतीं त्वt. ३ डी 'त्वा तद्रू. ४ए 'ध्यता इ. ७ सी डी लेषितु . ८ सी डी
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy