________________
[ ६० ४.३.२३. ]
नत्रमः सर्गः ।
लेखित्वा लग्नादि गणयित्वा तथा मुदित्वा भाच्युत्कृष्ट्रपतिलाभदर्शनेन
G
हर्षं गत्वा । शोभनोस्याः पतिर्भविष्यतीति ज्ञानबलेनो चुरित्यर्थः ॥
मोदित्वा त्वां लिखित्वागादन्येद्युः कोपि चित्रकृत् । तस्य मुमुदिषोः सख्या मुमोदिष्वा स दर्शितः ॥ १०८ ॥
१०८. अन्येद्युः कोप्यज्ञानचित्रकृचन्द्रपुर आगात् । किं कृत्वा । मोदित्वा त्वपातिशयेन हर्षित्वान एवं त्वां चित्रपटे लिखित्वा ततो मुमुदिपोरनुरूपवर दर्शनाजिहर्पिपोपिप्यन्या इत्यर्थः । तस्यां मयणलाया: सख्या स चित्रकृत्तस्या एव दर्शितः ॥
७१९
तस्यालिलिखिपच्छ्राघ्ये पश्यन्ती त्वां पढे तदा ।
दिदेविपुं तां कामोदेवित्वा व्यलिलेखिषत् ।। १०९॥
१०९. कामो देवत्वा क्रीडित्वा वल्गित्वेत्यर्थः । अत्रैः शरैस्तां कन्यां व्यलिलेखिपद्विदारयितुमैच्छत् । यत आलिलिखिपद्भिरालेखितुमिच्छद्भिश्चित्रकरैः श्लाध्ये प्रशस्ये तस्य चित्रकृतः पटे त्वां तदा पश्यन्तीं तथा दिदेविपुं त्वया सह रिरंसुम् ॥
सस्वजे सस्वजे । अत्र "स्वर्न वा " [ २२ ] इति परोक्षा वा विद्वत् ॥ भक्त्वा भक्त्वा । नष्ट्वा नंष्ट्वा । अत्र “जनशोनि" [२३] इत्यादिना क्त्वा किद्वद्वा ॥
१ एस्या मोमुदि. २ए लिषिष
४.
१ ए 'तिभवि'. २ ई चित्र. ५ ए "स्था मिय.. ६ ए खिखिष'. "था देदिवि'. ९ पक्षाद्वावा.
३ बी सी डी ई इयतीं त्वt.
३ डी 'त्वा तद्रू. ४ए 'ध्यता इ. ७ सी डी लेषितु . ८ सी डी