________________
.७२०
द्याश्रयमहाकाव्ये
[ कर्णराजः]
कतिस्वा अर्तित्वा। तृपित्वा तर्पित्वा । मंपिवा अमपित्वा । कृशित्वा अकर्शिवा । वचित्वा वञ्चित्वा । लुचित्वा लुञ्चित्वा । ग्रथित्वा ग्रन्थित्वा । गुफित्वा गुम्फित्वा । इत्यत्र "ऋतर्ष" [२४] इत्यादिना क्त्वा किवा ।
मुदित्वा मोदित्वा । मुमुदिषोः मुमोदिप्वा । लिखिरखा लेखित्वा । आलिलिखिषत् व्यलिलेखिपत् । इत्यत्र "वों" [२५] इत्यादिना क्वासनी वा किद्वत् ॥ अय्व इति किम् । देवित्वा । दिदेविपुम् ॥
त्वयास्या द्युतितं चित्ते द्योतितं च मनोभुवा ।
सद्यः प्रद्युतिता भावाः प्रयोतितसखीजनाः ॥ ११० ॥ ११०. अस्याः कन्यायाश्चित्ते त्वया युतितं विलसितं मनोभुवा चास्याश्चित्ते द्योतितम् । सद्यो मनोभूद्योतनानन्तरमेव भावाः स्तम्भस्वेदादयः प्रद्युतिता उल्लसितुमारब्धाः । किंभूताः । प्रद्योतितो होत्कर्षाद्विलसितुमारब्धः सखीजनो येषु ते ।।
यया न रुदितं पाल्ये क्रीडयापि न रोदितम् ।
सा स्मरार्ता मरुदिता प्ररोदितसखीजना ॥ १११ ॥ १११. स्पष्टः प्राय: । किंतु क्रीडयो प्रीतिकौतुकेनापि । प्ररुदिता रोदितुमारब्धा ।।
पुतितम् योतितम् । प्रद्युतिताः प्रद्योर्तित । रुदितम् रोदितम् । प्ररुदिता प्ररोदित । हस्यत्र "उति' [ २६ ] इत्यादिनों को वा किद्वत् ॥
१ सी डी यथा न. १डी मृर्षित्वा. २ ए मुमोदि. ३ सी डी लेपित्वा. ४ ए लिष'. ५ए सनो वा. ६ ए अब ई. ७ ए ततान. ८डी भिखेदा. ई 'मदा. ९ए वर्षात्क. १० ए रम्ध स. ११बी जना ये . १२ ए सी माय । किं. १३ ए यापीति'. १४ ए तितः । रु. १५ बी सी डी तिता । रु.' एत। . १६ बी सी डी 'दि तं प्र. १७ सी ना तो वा.