________________
हि ० ४.३.२२
नवमः सर्गः ।
७१७
सौभाग्यदपत्कापि वरे चित्तस्यानिवशनाद्विकारः सरागप्रेक्षितादिभिः स्मरविकृतिभिर्न सस्बजे । अत एव स्मराख्यायां कामप्रधानवार्तायां नष्ट्वा याति । तथालिनर्मणि सखीनां हास्यकर्मणि नेवास्ते ।
भक्त्वापाझं ध्रुवं भकन्या प्रेक्षते पुरुषं न सा । आस्ते कौमारमर्तित्वा ऋतित्वापि हि यौवनम् ।। १०३॥
१०३. सा मयणल्ला पुरुपमस्वानुरूपत्वान्न प्रेक्षते । किं कृत्वा । अपाङ्गमक्षिप्रान्तं भक्त्वा कुटिलीकृत्य ध्रुवं भक्त्वा च । अतश्च सास्ते । किं कृत्वा । यौवनमृतित्वापि प्राप्यापि हि स्फुटं कौमारं वाल्यमर्तिवेव । इवो लुप्रोत्र ज्ञेयः ॥
अकर्शित्वाप्यमर्पित्वापीपून्किरति मन्मथे।
तृषित्वास्यां कृशित्वाथ मृपित्वास्थुः स्फुटं न के ॥१०४॥
१०४. के राजपुत्राः स्फुटं नास्थुः । किं कृत्वा । अस्यां तृषित्वा साभिलापीभूयात एव कामातिरेकात्कृशित्वा कृशीभूयार्थ मृपित्वा मन्मथेपूनेव क्षान्त्वा च । क सति । मन्मथे शरान्किरति क्षिपति । किं कृत्वा । अकर्शित्वाप्यतनूभूयापि वलिष्ठीभूयापीत्यर्थः । तथामर्षि. वापि । कुपित्वापीत्यर्थः। यद्ययंतितरां स्मरः प्रहरति तथाप्यस्या अनिच्छुत्वादस्या अभिलापुका: सर्वेपि राजपुत्राः स्मरशरान्क्षान्त्वैवास्थुः । न कोपि प्रतीकारोजनीत्यर्थः ॥
१ए भक्कापा. २ एवं भुक्त्वा. ३ ए न केः ॥
१५ °क्किापि. २ सी स्याविवे'. ३ ए कारी स'. ४ ए दिभि सरे'. ५ए भुक्ता च. ६ ए ई वा कु. ७ ए प्यत. ८ए 'वास्थः । न.