________________
७१६
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
१००. इहे चन्द्रपुरे जयकेशी नाम राजास्ति । कीदृक् । ओजसा प्रतापेन बलेन वा द्विपां प्रोर्णविता छादकोत एव कीत्यी दिशां प्रोर्णुविता व्यापकोत एव च यं जयकेशिनं रोदसी स्तुतः घेते वित्तश्च जानीतश्च ॥
कन्या जयति तस्यैषा मयणल्लेति नामतः ।
समीधेस्या न दध्वंसे कान्तिर्निन्ये जगन्मुदम् ॥ १०१ ॥
१०१. नामतो मयणहेति मयणलाख्यैपा चित्रपटस्था तस्य जयकेशिनः कन्या पुत्री जयति सर्वत्रैणादुत्कर्षेणास्ति । यतोस्या: कन्याया: कान्तिः कमनीयता समीवे दिदीपे न दध्वंसे न क्षीणा । अत एवास्याः कान्तिर्जगन्मुदं हर्प निन्ये प्रापयंत् ॥
प्रोर्णुविता । प्रोर्णविता । इत्यत्र " वोर्णोः " [१९] इतीवा ङिद्वत् ॥
1
स्तुतः । बितः । अत्र “शिदवित्" [२०] इति शिद् ङिद्वत् ॥ अविदिति किम् । जयति ॥
1
समीधे । निन्ये । अत्र “इन्ध्यसम्” [२१] इत्यादिना परोक्षा किद्वत् ॥ इन्ध्यसंयोगादिति किम् । देध्वंसे ॥
यौवनेनाथ सस्वजे सा विकारैर्न सखजे ।
नष्ट्वा याति स्मराख्यायामास्ते नंष्ट्वालिनर्मणि ॥ १०२ ॥ १०२. अथ सा मयणल्ला यौवनेन सस्वज आलिङ्गिता परं
१ एलिम ०.
१ पई है पु .
५ एता । ६.
मन्थस.
९
२ ए प्रोर्णवि. ३
६ ई चिदिति.
ए दध्वसो ॥.
७ ए शिडदिव ॥.
ययण'.
८
४ डी दिदीपे. अत्रेध्यस बी