SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ७१६ व्याश्रयमहाकाव्ये [ कर्णराजः ] १००. इहे चन्द्रपुरे जयकेशी नाम राजास्ति । कीदृक् । ओजसा प्रतापेन बलेन वा द्विपां प्रोर्णविता छादकोत एव कीत्यी दिशां प्रोर्णुविता व्यापकोत एव च यं जयकेशिनं रोदसी स्तुतः घेते वित्तश्च जानीतश्च ॥ कन्या जयति तस्यैषा मयणल्लेति नामतः । समीधेस्या न दध्वंसे कान्तिर्निन्ये जगन्मुदम् ॥ १०१ ॥ १०१. नामतो मयणहेति मयणलाख्यैपा चित्रपटस्था तस्य जयकेशिनः कन्या पुत्री जयति सर्वत्रैणादुत्कर्षेणास्ति । यतोस्या: कन्याया: कान्तिः कमनीयता समीवे दिदीपे न दध्वंसे न क्षीणा । अत एवास्याः कान्तिर्जगन्मुदं हर्प निन्ये प्रापयंत् ॥ प्रोर्णुविता । प्रोर्णविता । इत्यत्र " वोर्णोः " [१९] इतीवा ङिद्वत् ॥ 1 स्तुतः । बितः । अत्र “शिदवित्" [२०] इति शिद् ङिद्वत् ॥ अविदिति किम् । जयति ॥ 1 समीधे । निन्ये । अत्र “इन्ध्यसम्” [२१] इत्यादिना परोक्षा किद्वत् ॥ इन्ध्यसंयोगादिति किम् । देध्वंसे ॥ यौवनेनाथ सस्वजे सा विकारैर्न सखजे । नष्ट्वा याति स्मराख्यायामास्ते नंष्ट्वालिनर्मणि ॥ १०२ ॥ १०२. अथ सा मयणल्ला यौवनेन सस्वज आलिङ्गिता परं १ एलिम ०. १ पई है पु . ५ एता । ६. मन्थस. ९ २ ए प्रोर्णवि. ३ ६ ई चिदिति. ए दध्वसो ॥. ७ ए शिडदिव ॥. ययण'. ८ ४ डी दिदीपे. अत्रेध्यस बी
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy