________________
[है• ४.३.१८.] नवमः सर्गः।
७१५ अवाच्यां स्फरिकाश्यस्ति नाना चन्द्रपुरं पुरम् । कंडकॅस्फलकणं धर्मानुद्विनिप्रजम् ॥ ९९ ॥ ९९. अवाच्या दक्षिणस्यां दिशि नाना चन्द्रपुरं पुरमस्ति । कीटक् । स्फरिका स्फुरन्ती श्रीलक्ष्मीर्यत्र तत् । “तद्धिताक' [ ३.२.५.४ ] इत्यादिना न पुंवत् । तथा कंडकानि माद्यन्ति स्फलकानि मविला. सानि लैणानि यत्र तत् । तथा धर्मादनुद्विजित्र्योनुद्विजमाना: प्रजा यंत्र तन् । एतेनावार्थकामधर्माणां संपदुक्ता ।।
अकुटित्वा । नुविता । इत्यत्र “कुटादेर" [१७] इत्यादिना प्रत्ययो डिद्वत् ॥ अंजिदिति किम् । अनुत्कोटः । अनुत्कोटयन् ॥ कुटादेरिति किम् । आलेखनीय ॥ अपरे कंडस्फरस्फुलान्कुटादौ पठित्वा पाठसामर्थ्याद् णिति वृद्धिनिषेधमिच्छन्ति । कडक । स्फरिका । स्फलंक ॥ अनुद्विजित् । इत्यत्र "विजेरिट" [१८] इतीट् द्वित् ॥ दिशां पोर्णविता की. द्विषां मोर्णवितौजसा । राजेह जयकेशी यं स्तुतो वित्तश्च रोदसी ॥१०॥
१ ए बी अपाच्यां. २ सी °च्यां स्परि'. ३ बी कडं क. ई काटक'. ४ बी कस्फुल.
१ बी अपाच्यां. २ ए क् । स्फुरि'. ३ सी डीई मी यत्र. ४ई कटका. ५ बी "न्ति स्पल. ६ ए यव त°. ७ सी डी नार्थ. ८ ए इत्योदि. ९ डी 'त्यया डि. १० ए अनिदि. ११ ए कोटय. डी 'कोट । म. १२ एम् । ले. १३ई कटस्फ. सी कडस्फुला. १४ ई कटक. १५ °डका । स्फ. १६ बी स्फरक । स्फ. १७ ए 'लका । अ. १८ ए रिडीति.