________________
व्याश्रयमहाकाव्ये
[मूलराजः]
मुक्त्वा सौरमाविशयाच्यत्वात्प्रौढानां मुखान्यामातुं भृङ्गः पुनः पुनौंकत इत्यर्थः ॥
मादि । लीड । प्रौडानाम् । इत्यत्र "उतडे" [१२] इति ढस्य लुगकारेकारोकाराणां च दीर्घः॥ तडु इति किम् । मधुलिड् ढोकते । नायं लुप्यमानढकारनिमित्तो । अदिदुत इत्येव । आवृढः ॥ अन्त्रित्येव । लेदुम् । मोढा । भत्र गुणे कृते पनालोपः॥
न वोदास्य श्रियां स्वर्गो न सोढा वर्णने गुरुः । व्यूढोचम्भितकेतूत्यैरुत्स्तीतीत्यारवैर्मरुत् ॥ १० ॥ १००. मरुद्वायुयूंढा विशाला उत्तम्भिताः कोट्यधिपतिगृहादिषूवीकृता ये केतवो ध्वजास्तेभ्य उत्योत्थानं येषां तैरारवैः पटत्पटिति शब्दैः कृत्वोत्स्तौतीव प्राबल्येन वर्णयतीव । अर्थादिदं पुरम् । कथमित्याह । अस्स पुरस्य श्रियां प्रासादादिलक्ष्मीणां स्वर्गोपि न वोढा न धारयत्यत एवास्य वर्णने गुरुर्वाचस्पतिरपि न सोढी न समर्थ इति ।।
असंस्तषः सुसंस्थानः सूत्स्थानः सैप ते पतिः।
ग्यास्मिमिति सख्युक्त्योतिष्ठन्त्यमुदस्तभत् ॥ १०१॥ १०१. किल काचिनायिका मुग्धा पत्यो समीपमागतेपि मुग्धत्वादभ्युत्थानादिप्रतिपत्तिं न कृतवतीति सख्या शिक्षार्यमुक्ता । यथा हे सखि स निरुपमगुणैः सर्वत्र प्रसिद्ध एष प्रत्यक्षस्ते तव पतिः सुष्टु त्वदीयचित्तावर्जनापेक्षित्वेन शोमन स्थानमवस्थितिर्यस्य स सूत्स्थान १बी सी ल्युत्तोत्ति.
१एफ पटेति. २ए तीतिव. ३ ए °टा स. ४ एफ ः ॥. ५ डी खि नि. ६सरी ः स स. ७ सी पेक्षवे. ८ एफ नमुदूर्ध्व. ९ सीसी मूलस्था.