________________
२०२
द्याश्रयमहाकाव्ये
[मूलराजः]
जयाय चेत्त्वं स्पृहयेर्यशो वा लोकाय कुप्यन्तममूयमानम् । द्रुह्यन्तमीय॑न्तममुं स्वयं तत्पद्रोग्धुमुत्क्रुध्य कृताभियोगः ॥१०॥
१०३. जयाय चेत्त्वं स्पृहयेर्यशो वा जयं कीर्ति वा यदीच्छसि तत्तदामुं ग्राहारि प्रद्रोग्धुं जिघांसितुं स्वयं कृताभियोगो विहितोद्यमः संस्त्वममुमेवोत्क्रुध्योक्रोधविषयं कुरु मा सहस्व । तं स्वयमभिषेणयेत्यर्थः । कीदृशम् । लोकाय कुप्यन्तममृष्यन्तमसूयमानं लोकस्यैव गुणेषु दोषानाविकुर्वाणं दृह्यन्तमपचिकीर्षन्तमोर्ण्यन्तं लोकसंपत्ती चेतसा न्यारुष्यन्तम ॥
जयाय यशो वा स्पृहयेः । इत्यत्र "स्पृहेावं वा" [२६] इति वा संप्र. दानम् ॥
लोकाय कुप्यन्तं दुरान्तमीय॑न्तमसूबमानम् । इत्यत्र “कुटुह" [२५] इ. त्यादिना संप्रदानम् ॥
अमुमुकुध्य । अमुं प्रद्रोग्यम् । इत्यत्र 'नोपसर्गास्कुट्टहा" [२८] इति न संप्रदानम् ॥
अथ दृष्टान्तोक्तया राज्ञा तस्य स्वयमास्कन्दनं द्रढयति । सिंहो निकुञ्जादभिमृत्य यूथादन्तीभमुद्दामतम मुगेभ्यः । यानात्स्वयं मा विरम ममार्च मा मा जुगुप्सख जगत्ततोवन् ॥१०४॥
१०४. सिंहो निकुञ्जाद्वनगहरादभिसृत्य निर्गत्य मृगेभ्य आरण्यपशुभ्य उद्दामतमं बलादिनोत्कृष्टतममिभं यूथान्मृगगणादाकृष्य हन्ति तस्मात्त्वमपि ततो माहारेजगदर्वन् रक्षन्सन् स्वयं यानान्मा विरम
१ ए ये यशो'. २ ए बुधन्त. ३ एफ च त्वं मा जु.
१ एफ विः कुर्वा . २ एफ ध्यः । अ. ३ एफ् नं दृढ'. ४ ५ बरन्.