________________
[ चामुण्डराजः ]
४५८
सादस्तत्र जातो महाकालिकावरेजश्च गौरीप्रसादे जातश्च स प्रसिद्धः कोल्हापुरेश्वरः कोल्लापुराख्यमहापुराधिपः पद्मरागाँलोहितकमणीन्प्रैबीन् । कीदृशान् । सारसिजं वनं नु रक्तत्वादिगुणै रक्तोत्पलसत्कवनतुल्यान । कोल्लापुरे ह्यतिश्रेष्ठाः पद्मरागाः स्युः । यतः किंभूतस्य ते । अरय एव मनोज कामस्तत्र शंभोविनाशकस्येत्यर्थः । शंभोहिं पूजार्थं शंभुभेक्तः सारसिजं वनमिव पद्मरागान्प्रेषयति ॥ अस्त्रं नवं मानसिजं वरैणक्षरेजपङ्कं क्षरजाग्नितेजः । इन्द्राण्युरोजोचितमद्रिजोरसिजोचितं ढौकयति स्म कीरः ॥ २३ ॥
व्याश्रयमहाकाव्ये
२३. क्षरो मेघो जलं वा तत्र जातो योनिर्विद्युद्वडवानलो वा तद्वत्तेजो यस्य हे क्षरजाभितेजो वराः सुजात्या य एणास्तेषां यः क्षरो मूत्रं तत्र जातो यः पङ्कस्तं जात्यकस्तूरिकामित्यर्थः । कीर: कश्मीराधिपो ढौकयति स्म त्वदर्थं प्रेषितवान् । कीदृशम् । नवमप्रेतनौस्त्रेभ्यः पुष्पेभ्यो गन्धोत्कृत्वेनात्यन्तं कामिनां वशीकारकत्वादभिनवं मानसिजं कन्दर्पमत्रं शस्त्रमिव । अत एवेन्द्राण्युरोजोचितमद्रिजोरसिजोचितं च । शचीगौरीतनयोर्मण्डनाय योग्यम् । कश्मीरेषु हि मृगविशेषमूत्रात्प्रकृष्टकस्तू|रेका स्यात् ॥
तोयेशयम् तोयशय । अन्तेवासिनम् भन्तवासी । वनेवास वनवास । इत्यत्र "शय" [ २५ ] इत्यादिना वा सप्तम्यलुप् ॥ अकालादिति किम् । सायाह्नमानि ॥
वर्षेज वर्षज । क्षरेज क्षरंज । वरेजः वरजः । अप्सुज अब्जानि । सरसिजम् सरोज । शरेज शरज । उरसिज उरोज 1 मानसिजम् मनोजं । इत्यत्र "वर्ष" [२६] इत्यादिनी वालुप ॥
१ बी डी 'रागालो. २ ए सी
५ ए सी 'रत्वा'.
८ सी सम्य° ९ बी रज: । व १० बी 'नालु'.
४ बी पुष्पेभ्यो. डी 'शयः । भ
०
भक्त सः . ३ ए सी 'नास्येभ्यः.
६ ए बी सी च । सची° ७ सी