________________
[ है० १.२.४१.]
प्रथमः सर्गः ।
२९
परमेतानि तावदेव स्वेनस्वेनातिमाधुर्यादिप्रधानर्गुणेनोपेतानि यावदत्र पुरे सुभ्रुवां गिरो न श्रूयन्ते । तासु चातिमधुरतमत्वादिप्रधानेतमगुणोपेतासु श्रुतासु सामादि न किंचिदित्यर्थः । अत्राद्याः सामादिशब्दाः सामवेदादिवाचकाः । द्वितीयास्तु तद्गुणवाचकाः । तावद्यावतोः “क्रियाविशेचणात्” [ २. २. ४१. ] इति "कालाध्वनोर्व्याप्तौ ” [ २. २. ४२. ] इति वा द्वितीया ॥
अमू पाणी मृदू पद्मे किमु किं नु नखा अमी । केसराणीति तर्क्यन्ते जनैरस्मिन्मृगीदृशाम् ।। ३६ ।
३६. अस्मिन्पुरे जनैर्मृगीदृशां स्त्रीणां पाणी नखाश्च तर्क्यन्ते । कथमित्याह । अमू प्रत्यक्षौ मृदू कोमलौ पाणी किमु पद्मे तथामी पाणिस्था नखा रक्तत्वन्मृदुत्वाच्च किं नु केसराणि पद्मस्थानि किञ्जल्कानीति ॥
सामँ साम । दधिँ दधि । मधु मधु । इत्यत्र “अइउवर्णस्य ० " [४१] इत्यादिना बानुनासिकः ॥ अन्त इति किम् । गिरः । मधुराः ॥ अनीदादेरिति किम् | पाणी । अमू । मृतू । अमी । किमुँ ॥
1
द्वितीय: पादो लक्षणतः समर्थितः ॥
एतन्यायान् क्षमौ स्तोतुं न चतुर्मुखषण्मुखौ । हेतुर्बुद्धेरेतण्णिद्वञ्ञिद्वद्द्येत सूरिभिः ।। ३७ ।।
३७. आस्तां तावदेकमुखः कश्चिद्यावश्चतुर्मुखषण्मुखावपि । अ
१ एफ् ॥ ३६ ॥ द्वितीयपादो लक्षण ॥
१ सी डी 'गुणोपे. एफ् गणेनोवे. २ एफ् 'नगु ं. ३ डी ३६ ॥ स्री. ४ डी 'लाच. ५ डी किम् पा ६ एफू दादिरि° ७ एफ् मु ॥ ३६ द्वितीयः पादः ॥