SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [ है० १.२.४१.] प्रथमः सर्गः । २९ परमेतानि तावदेव स्वेनस्वेनातिमाधुर्यादिप्रधानर्गुणेनोपेतानि यावदत्र पुरे सुभ्रुवां गिरो न श्रूयन्ते । तासु चातिमधुरतमत्वादिप्रधानेतमगुणोपेतासु श्रुतासु सामादि न किंचिदित्यर्थः । अत्राद्याः सामादिशब्दाः सामवेदादिवाचकाः । द्वितीयास्तु तद्गुणवाचकाः । तावद्यावतोः “क्रियाविशेचणात्” [ २. २. ४१. ] इति "कालाध्वनोर्व्याप्तौ ” [ २. २. ४२. ] इति वा द्वितीया ॥ अमू पाणी मृदू पद्मे किमु किं नु नखा अमी । केसराणीति तर्क्यन्ते जनैरस्मिन्मृगीदृशाम् ।। ३६ । ३६. अस्मिन्पुरे जनैर्मृगीदृशां स्त्रीणां पाणी नखाश्च तर्क्यन्ते । कथमित्याह । अमू प्रत्यक्षौ मृदू कोमलौ पाणी किमु पद्मे तथामी पाणिस्था नखा रक्तत्वन्मृदुत्वाच्च किं नु केसराणि पद्मस्थानि किञ्जल्कानीति ॥ सामँ साम । दधिँ दधि । मधु मधु । इत्यत्र “अइउवर्णस्य ० " [४१] इत्यादिना बानुनासिकः ॥ अन्त इति किम् । गिरः । मधुराः ॥ अनीदादेरिति किम् | पाणी । अमू । मृतू । अमी । किमुँ ॥ 1 द्वितीय: पादो लक्षणतः समर्थितः ॥ एतन्यायान् क्षमौ स्तोतुं न चतुर्मुखषण्मुखौ । हेतुर्बुद्धेरेतण्णिद्वञ्ञिद्वद्द्येत सूरिभिः ।। ३७ ।। ३७. आस्तां तावदेकमुखः कश्चिद्यावश्चतुर्मुखषण्मुखावपि । अ १ एफ् ॥ ३६ ॥ द्वितीयपादो लक्षण ॥ १ सी डी 'गुणोपे. एफ् गणेनोवे. २ एफ् 'नगु ं. ३ डी ३६ ॥ स्री. ४ डी 'लाच. ५ डी किम् पा ६ एफू दादिरि° ७ एफ् मु ॥ ३६ द्वितीयः पादः ॥
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy