________________
२८
ब्याश्रयमहाकाव्ये
[मूलराजः] विमो इति प्रमविति । इत्यत्र “सौ नवेतो" [३८] इति वासंधिः ॥
इति । इत्यत्र “ॐ चोन्" [३९] इति वासंधिः । असंधिपक्षे च उम् ऊँ इत्येवंरूपो दी|नुनासिको वो । ॐ इति ।। पक्षे । संधिः । विति ॥ जिस्करणं खरूपपरिग्रहार्थम् । तेन विकृतस्य न भवति । अह डे अहो इति ॥
किमु अम्बा किमु तातः किम्बीशो गीरु इत्यभूत् ।
गुरुं प्रति नृणामत्र वृद्ध्यै घजु अलं यथा ॥ ३४ ॥ ३४. अत्र पुरे गुरुं धर्माचार्य विद्याचार्य वा प्रति लक्ष्यीकृत्यैवं. विधा नृणां गीर्वाणी वृद्ध्यै धनसंतत्यादिवृद्धिनिमित्तमलं समर्थाभवत् । भवति हि वृद्धिः पूज्येषु पूजोपचारवचनादिना । का गीरित्याह । उ हे गुरो वात्सल्यपरमोपकारित्वादिना त्वमस्माकं किमु अम्बा किमु किं वा तातः किम्वीश: किंवा स्वामीति । यथा उ हे लोका घच् प्रत्ययो बानुबन्धत्वादृद्ध्यायैकारौकारालक्षणायै समर्थो भवति । शब्दसाम्येनोपमा । किम्शब्दा उनिपातयुताः सर्वेपि वितर्कस्य वाचकाः ॥
किम्बीशः । इत्यत्र "अवर्गात्" [४०] इत्यादिना वकारो वा स चासन् । असत्त्वादनुस्खारानुनासिकाभावः ॥ पक्षे । किमु अम्बा ॥ वर्गादिति किम् । गीर इति । नमिति किम् । बजु अलम् ॥ खर इति किम् । किमु तातः ।
साम साम ध्रुवं तावद्दषि दधि मधु मधु ।
श्रूयन्ते सुभ्रुवामत्र न यावन्मधुरा गिरः ॥ ३५ ॥ ३५. सामवेददधिमधूनि हि अतिमधुरत्वादिप्रधानगुणोपेतानि स्युः । १ डी वा भवति प. २ ए बी एफ ति ॥ किं. ३ डी उ अहो अ. ४ डी गुरधर्माचार्य बा. ५ सी एफ ये वा. ६ सी डी लक्षीकृ. ७ बी कलेत्येवं. सी कृत्येवं. ८ एफ संपत्त्या . ९ सी डी भवेत् ।। १० सी डी 'दि का. ११ सी पित. १२ एफ ादि.