________________
३० व्याश्रयमहाकाव्ये
[मूबराजः] पिरत्राध्याहार्यः । ब्रह्मस्कन्दावप्येतन्यायानस्य पुरस्य नीतीः स्तोतुमेता. वन्त ईदृशाश्चात्र न्याया इति वर्णयितुं न क्षमौ न समथौँ । एतेनात्रत्यन्यायानां श्रेष्ठतमत्वमसंख्यत्वं चोक्तम् । अत एवैतत्पुरं सूरिभिस्तस्वातत्त्वविवेककुशलैवृद्धेर्धनधान्यद्विपदचतुष्पदादिसमृद्धिवर्धनस्य हेतुः कारणं येत कथ्यते । वर्तमानाया अर्येपि कचित्सप्तमी दृश्यते । भवति हि न्यायवति पुरे लोकः श्रीपात्रम् । यद्वा । सूरिभिर्वास्तुविद्याकुशलैर्वास्तुविद्यानुसारेण निर्मितत्वावृद्धहेतु येत । वास्तुविद्यानतिक्रमेण निर्मिते हि पुरे श्रीविज़म्भते । णिद्वञ्चिद्वदिति । यथा णित् णानुबन्धो णि. गादिर्बित् बानुबन्धो बिजादिश्च प्रत्ययो वृद्धेरैदौदालक्षणाया हेतुः सूरिभिर्वैयाकरणैः कथ्यते ॥
अस्मिन् सागरुधूमेन्दशङ्काभाग्णशिखः शिखी ।
समुजचक्षुरुगम्य सुवाकवत उबनाः ॥ ३८॥ ३८. सहागरोधूमेन वर्तते यत्तस्मिन् सागरुधूमेस्मिन् पत्तने गैव. पणकाराकारा शिखा चूडॉ यस्य स शिखस्तथा बकाराकारा चञ्चुर्यस्य स बचञ्चुः । नागरलिपौ हि णकारबकारावेवं लिख्यते । यथा । ण व । शिखी मयूर उद्गम्य ग्रीवामूर्वीकृत्य सुवाग्मधुरवरं यथा स्यादेवं ब्वते केकायते । कीदृक् सन् । अब्दशङ्काभाग मेघवितर्कवान् । अत एव सुहृत्संगमामिप्रायेण समुत्सहर्षः । अत एव चोद्मना उत्कण्ठितः । एतेनैवं नामा गरुः प्रभूतो देवगृहेषु विलासिभवनेषु च दन्दयते यावता तमो नमस्तलेभ्रपटलविभ्रमं वहतीत्युक्तं स्यात् ।।
१ एफपि अत्रा. २ सी त्रम् । सू.डीत्रम् । अथवा सू. ३ सी पफ गर. ४सी रीग इव णका'. ५ वी डास्य. ६ वी सी डी 'बागुरः. ७ एफ .