________________
[है. २.१.९३.] द्वितीयः सर्गः।
१७१ लेग । अल । तटा । तह । इत्यत्र "संयोगस्य" [८८] इत्यादिना स्को. लुक । संयोगस्येति कि । कृतः॥
पुमान् । इत्यत्र "पदव" [८९] इति संयोगस लुगन्तादेशः ॥ पदस्खेति किम् । स्याम् ॥
प्रजिहीः । इत्यत्र "रासः" [१०] इति सस्यैव लुग् ॥ पूर्वणव सिरे निवमार्थ वचनम् । तेन रात्परस सस्यैव लोपो नाम्यस्य । जई । अभ्यर्धाः ।
अभ्यपास्पाः ॥
रिपहा । इत्यत्र "नॉनो नः०" [११] इत्यादिना नस्य लुक् ॥ अनह इति किम् । अनहविलम्बम् । अत्र परविधौ रेफस्यासत्त्वाबलोपः स्यात् ।।
महात्मन् । इत्यत्र “नामध्ये" [९२] इति नलोपाभावः ।। मतिधाम । अधामन् । इत्यत्र "क्लीवे वा" [९३] इति वा नस्य लुक ॥ नृपेथ तूप्णींवति जेहुलो लक्ष्मीवान् यशस्वानयवत्सु धीमान् । मुद्वानदोहीवतिकामुनीवत्यृपीवतीवाशुचिवाग्वभाषे ॥ ६१ ॥
६१. अथैवमुक्त्वा नृपे मूलराजे तूष्णीवति मौनस्थिते जेहुलोदो वक्ष्यमाणं बभाषे । उपादेयवाक्योहि मेरे भाषेतेत्युपादेयवाक्यताहेतु. गर्भविशेषणान्याह । लक्ष्मी राज्यकोशादिश्रीरस्यास्ति लक्ष्मीवान् । लक्ष्मीवान हि प्रायेण सर्वमान्यतयोपादेयवाक्यः स्यात् । लक्ष्मीवानप्यन्याय्यन्यायोपदेशितयामाहवागेवेत्याह । नयवत्सु मध्ये यशस्वान् श्लाघ्यः । अतिन्यायित्वान्याय्यपि निर्बुद्धिरमाहवागेवेत्याह । धीमान् । बुद्धिमानपि शोकातुरो विघटमानवाक्यतयामाह्यवागेवेत्याह । मुद्वान हर्षान्वितः । मुद्वानप्यश्लीलवाक्यासुखकत्वादमाहवागेवेत्याह ।
१बी लमः । २५ त्यसं. ३ सी डीम् स्या'. ४५ सी डी नामिन १.बी नाम्न् १. ५डी म मा . ६ ए सी एफ न हि. ७ ए मीमान'. एक करस्वा.