________________
व्याश्रयमहाकाव्बे
[ मूलराजः]
अज्ञाताहीवत्यहीवतिका । कपि "ज्यादीदूतः के” [२.४.१०४] इति ह्रस्वः । तस्याश्च मुनीवत्याश्च ऋषीवत्याश्च नदीनां यद्वार्जलं तद्वच्छुचिः पौनरुत्र्यासत्यत्वादिमलरहितत्वेन निर्मला वाग् वाणी यस्य सः ।
१७२
मकारान्तात् । तूष्णींवति ॥ मकारोपान्तात् । लक्ष्मीवान् ॥ अवर्णान्तात् । नयवत्सु ॥ अवर्णोपान्तात् । यशस्वान् ॥ अपञ्चमवर्गात् । मुद्वान् । इत्यत्र "मावर्ण" [ ९४] इत्यादिना मतोर्मस्व वः ॥ मावर्णान्तोपान्तापञ्चमवर्गादिति किञ् । धीमान् ॥
अहीवतिका । मुनीवती । ऋषीवती । इत्यत्र “नानि” [ ९५ ] इति मस्य वः ॥
चर्मण्वतीकर्तृसदृग्रूमैण्वदुत्तुङ्ग कक्षीवदनल्पधर्मन् । युक्तं नताष्ठीवदिलेश शंभुराभीरचक्रीवति यभ्यदिक्षत् ।। ६२ ।।
६२. हे चर्मण्वतीकर्तृसदृक् । चर्मण्वती नदी तस्याः कर्ता रन्तिदेव: । तेन हि गोमेधयागः कारितः । तत्र चानेकगोवर्धन गोरकैर्नदीप्रवर्तिता । तस्याश्चानेकगोचर्मयुक्तत्वेन चर्मण्वतीति नाम प्रसिद्धम् । तस्य सदृक् महायागकारित्वात्तत्तुल्य । तथा हे रुमण्वदुत्तुङ्ग । लवणमस्यास्ति रुमण्वान्नाम पर्वतस्तद्वदुत्तुङ्गोनताशय । तथो हे कक्षीवदनल्पधर्मन् । कक्ष्याशब्दो योपान्त्यः सादृश्योद्योगयोर्वर्तते । कक्ष्या धर्मोयोगोस्यास्ति कक्षीवान्नामर्षिस्तद्वत्प्रभूतधर्म । तथौस्थीनि सन्त्येषामष्ठीबन्तो जङ्घोरुसंधयो नता अष्ठीवन्तो येषां ते तथेलेशा यस्य तत्संबोधनं हे प्रर्णेनानेकभूप | आमीरै आमीरजातिर्ब्राहरिपुश्चक्रं मण्डलं मेहनान्ते
I
१ बी मन्वती. २ ए सी 'मन्वदु.
१ एफ् वर्णान्तोपान्त इ . २ एफ् था क° ३ डी मा हे नताष्ठीवदिलेशास्य . डी ताने ५ सी डी रजा ६ ए एफ तिग्राह.