________________
४७८
व्याश्रयमहाकाव्ये
[मूलराजः]
निन्धं शब्दायमाने रसन्तीहतया का यैव कृत्वा द्यां व्योम रसद्धता निन्द्यशब्दान्वितां मा स्म कृथाः । तथा हे गागिब्रुवे गर्गनिन्ध पौत्रि हे वात्सितरे वत्सः प्रकृष्टे पौत्रि हे कुमारिकल्पौत्सिरूपे कुमारिकल्पा सतीत्वादिगुणैर्गोरीतुल्या यौरिसरूपोत्सस्यापत्यं स्त्री प्रशस्ता तस्याः संबोधनम् । तथा हे कठिचेलि निन्द्ये कठि यूयं यात नश्यत । तथेयं चण्डितमातिकोपनेयमाङ्गिहताङ्गस्यापत्यं स्त्री निन्द्येयमात्रेयिमतात्रेनिन्द्या पुत्रीयमौविगोत्रौर्वनिन्द्या पौत्रीयं पङ्गुब्रुवा निन्द्या पशूर्भोगवतिब्रुवा निन्द्या भोगवत्याख्या रुयसौ पछुवा गौरिमतिब्रुवाच निन्द्या गौरिमत्याख्यत्री च। चोत्र ज्ञेयः । किं किमिति युष्माभिः प्रतीक्ष्यते परिपाल्यते । विपक्षाणां निकटागमनेन चण्डितमादिप्रतीक्षणे नावसर इत्यर्थ इति ॥
मृगक्षीरम् मृगीक्षीरम् । मृगशावम् मृगीशाव । इत्यत्र "मुग" [१२] इत्यादिना वा पुंवत् ॥
[तर?] पचन्तितराः पचत्तरा पचन्तीतरया । ज्यायसितर ज्यायस्तर ज्यायसी. तराम् ॥ तमामदन्तितम नदत्तमा नदन्तीतमया॥ रूप। अभान्तिरूपा भाद्रूपता अमान्तीरूप ॥ कल्प। यान्तिकल्पा यात्कल्प प्रयान्तीकल्प ॥ अव । स्फुरन्तिनुव स्फुरहुवा स्फुरतीनुवायाम् ॥ चेलट् । अचलन्तिचेली चलचेलि चलन्तीचेल्याः॥ गोत्र । भयान्तिगोत्राम् यागोत्रया यान्तीगोत्रे ॥ मत । लपन्तिमता अलपन्मते लपन्तीमतया ॥ हत । रसन्तिहते रसद्धताम् रसन्तीहतया । इत्यत्र "ऋदुद्" [१३] इत्यादिना हसः पुंवत्र वा ॥ नुवादेयः कुरसाशब्दाः । "निन्धं कुत्सनैः" [३. १.१००] इति समासः ॥ अदुदिति किम् । कुमारिकल्पौसिरूपे ॥
१५ सीनिये पौ. २ डी हे...कु. ३ बी तुल्यया. ४ बी तस्या सं. ५ ए सी डी नस्यत. ६ डी मागि. ७ए सी त्रोवर्षेनिन्या. ८ ए सी डी तरा ५. ९ ए सी डी ‘तरा । त. १० ए सी तीतेम. ११बी रन्तीनु. १२ ए सी दय कु.